सामग्री पर जाएँ

१६१२

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१६१२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

अस्मिन् वर्षे इटलीदेशीयः साण्टोरियो नामकः "वैद्यकीयम् उष्णमापकं" निर्मितवान् । सः तस्मिन्नेव वर्षे शरीरभारस्य, आहारस्य, निद्रायाः, रोगाणां च सम्बन्धः अस्ति इत्यपि संशोधितवान् ।
अस्मिन्नेव वर्षे ब्रिटन्-देशस्य आक्स्फर्ड्-प्रदेशस्य "फिसिक् उद्याने" नियन्त्रितव्यवस्थायां सस्यानां वर्धनस्य "ग्रीन् हौस्" आरब्धम् ।

जनवरी-मार्च

[सम्पादयतु]

अप्रैल-जून

[सम्पादयतु]

जुलाई-सितंबर

[सम्पादयतु]

अक्तूबर-दिसंबर

[सम्पादयतु]

अज्ञात-तिथीनां घटनाः

[सम्पादयतु]

जन्मानि

[सम्पादयतु]

जनवरी-मार्च

[सम्पादयतु]

अप्रैल-जून

[सम्पादयतु]

जुलाई-सितंबर

[सम्पादयतु]

अक्तूबर-दिसंबर

[सम्पादयतु]

निधनानि

[सम्पादयतु]

जनवरी-मार्च

[सम्पादयतु]

अप्रैल-जून

[सम्पादयतु]

जुलाई-सितंबर

[सम्पादयतु]

अक्तूबर-दिसंबर

[सम्पादयतु]

बाह्य-सूत्राणि

[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१६१२&oldid=420785" इत्यस्माद् प्रतिप्राप्तम्