१७९२

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१७९२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

अस्मिन् वर्षे विश्वस्य प्रथमः पशुवैद्यकीयः महाविद्यालयः इङ्ग्लेण्ड्देशस्य क्यामेण्ड् टौन् इत्यत्र आरब्धः ।
अस्मिन्नेव वर्षे "बटानिकल् अरेञ्ज्मेण्ट्" इत्यस्याः कृतेः लेखकः इङ्ग्लीष्-वैद्यः विलियं विदरिङ्ग् "डिजिट्लिस्" इत्येतत् हृदयरोगाणाम् औषधत्वेन असूचयत् । "द्राप्स्" इत्यस्य हृदयरोगस्य च सम्बन्धम् अपि विवृणोत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

अज्ञात-तिथीनां घटनाः[सम्पादयतु]

जन्मानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१७९२&oldid=420967" इत्यस्माद् प्रतिप्राप्तम्