१७९२
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नेविगेशन पर जाएँ
खोज पर जाएँ
१७९२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।
- अस्मिन् वर्षे विश्वस्य प्रथमः पशुवैद्यकीयः महाविद्यालयः इङ्ग्लेण्ड्देशस्य क्यामेण्ड् टौन् इत्यत्र आरब्धः ।
- अस्मिन्नेव वर्षे "बटानिकल् अरेञ्ज्मेण्ट्" इत्यस्याः कृतेः लेखकः इङ्ग्लीष्-वैद्यः विलियं विदरिङ्ग् "डिजिट्लिस्" इत्येतत् हृदयरोगाणाम् औषधत्वेन असूचयत् । "द्राप्स्" इत्यस्य हृदयरोगस्य च सम्बन्धम् अपि विवृणोत् ।
अन्तर्विषयाः
घटनाः[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
अज्ञात-तिथीनां घटनाः[सम्पादयतु]
जन्मानि[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
निधनानि[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
बाह्य-सूत्राणि[सम्पादयतु]
सम्बद्धाः लेखाः[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१७९२&oldid=420967" इत्यस्माद् प्रतिप्राप्तम्