सामग्री पर जाएँ

१७९२

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१७९२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

अस्मिन् वर्षे विश्वस्य प्रथमः पशुवैद्यकीयः महाविद्यालयः इङ्ग्लेण्ड्देशस्य क्यामेण्ड् टौन् इत्यत्र आरब्धः ।
अस्मिन्नेव वर्षे "बटानिकल् अरेञ्ज्मेण्ट्" इत्यस्याः कृतेः लेखकः इङ्ग्लीष्-वैद्यः विलियं विदरिङ्ग् "डिजिट्लिस्" इत्येतत् हृदयरोगाणाम् औषधत्वेन असूचयत् । "द्राप्स्" इत्यस्य हृदयरोगस्य च सम्बन्धम् अपि विवृणोत् ।

जनवरी-मार्च

[सम्पादयतु]

अप्रैल-जून

[सम्पादयतु]

जुलाई-सितंबर

[सम्पादयतु]

अक्तूबर-दिसंबर

[सम्पादयतु]

अज्ञात-तिथीनां घटनाः

[सम्पादयतु]

जन्मानि

[सम्पादयतु]

जनवरी-मार्च

[सम्पादयतु]

अप्रैल-जून

[सम्पादयतु]

जुलाई-सितंबर

[सम्पादयतु]

अक्तूबर-दिसंबर

[सम्पादयतु]

निधनानि

[सम्पादयतु]

जनवरी-मार्च

[सम्पादयतु]

अप्रैल-जून

[सम्पादयतु]

जुलाई-सितंबर

[सम्पादयतु]

अक्तूबर-दिसंबर

[सम्पादयतु]

बाह्य-सूत्राणि

[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१७९२&oldid=420967" इत्यस्माद् प्रतिप्राप्तम्