१३००
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation
Jump to search
१३०० तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् साधारणवर्षम् आसीत् । अस्मिन् वर्षे "पियोट्रो क्रेसेञ्जि" इत्याख्यः "दि ओपस् रुरालियं कमोडोरम्" इत्येतां कृतिम् अलिखत् । सा आधुनिकवाटिकाकृषेः मूलकृतिः । १४७१ तमे वर्षे तस्याः प्रकाशनम् अभवत् । शतकपर्यन्तं तस्याः कृतेः हस्तप्रतिः एव आसीत् । शतकानानन्तरं तस्याः कृतेः प्रकाशनम् अभवत् ।
अन्तर्विषयाः
घटनाः[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
अज्ञात-तिथीनां घटनाः[सम्पादयतु]
जन्मानि[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
निधनानि[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
बाह्य-सूत्राणि[सम्पादयतु]
सम्बद्धाः लेखाः[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१३००&oldid=420474" इत्यस्माद् प्रतिप्राप्तम्