१८४०
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation
Jump to search
१८४० तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।
- अस्मिन् वर्षे अमेरिकादेशे "अमेरिकन् सोसैटि आफ् डेण्टल् सर्जन्स्" इति सङ्घटनम् आरब्धम् ।
- अस्मिन्नेव वर्षे अमेरिकादेशे "बाल्टि मोर् कालेज् आफ् डेण्टल् सर्जरि" नामकः प्रथमः दन्तवैद्यालयः आरब्धः ।
- न्यूयार्क्-प्रदेशीयः जार्ज् फिलिप् कम्मान् नामकः आधुनिक्याः स्पन्दमापिन्याः आरम्भिकस्तरस्य "बैनारल् स्टेतस्कोप्" निर्मितवान् ।
अन्तर्विषयाः
घटनाः[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
अज्ञात-तिथीनां घटनाः[सम्पादयतु]
जन्मानि[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
निधनानि[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
बाह्य-सूत्राणि[सम्पादयतु]
सम्बद्धाः लेखाः[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१८४०&oldid=421016" इत्यस्माद् प्रतिप्राप्तम्