१८३३
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation
Jump to search
१८३३ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।
- अस्मिन् वर्षे बूमाण्ट् नामकः जीर्णक्रिया अपि रासायनिकं परिवर्तनम् इत्येतत् विवृणोत् ।
- अस्मिन्नेव वर्षे फ्रेञ्च्-रसायनविज्ञानी आन्सेल्म् पायेन् नामकः "डायास्टेस्" नामकं विश्वे एव प्रथमं किण्वं (एन्जैम्) संशोधितवान् ।
अन्तर्विषयाः
घटनाः[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
अज्ञात-तिथीनां घटनाः[सम्पादयतु]
जन्मानि[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
निधनानि[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
बाह्य-सूत्राणि[सम्पादयतु]
सम्बद्धाः लेखाः[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१८३३&oldid=421009" इत्यस्माद् प्रतिप्राप्तम्