किरण मजूमदार शॉ

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
किरण मजूमदार-शॉ







किरन् मजुम्दार्
— Wikipedian —
जन्म २३ तमे मार्च १९५३
बैंगलुरू कर्णाटक:
राष्ट्रियत्वम् भारतीयः
देशः भारत:



परिचयम्[सम्पादयतु]

किरन् मजुम्दार् महाभागा २३ तमे मार्च १९५३ तमे वर्षे जन्म प्राप्तवती। सा बयोकान् लिमिटेड् इति सम्स्थायाः अद्यक्शा व्यवस्थापक निर्देशिका च अस्ति। विग्नानस्य अपि च रासयण क्शेत्रस्य प्रगतौ तस्याः अत्युत्तम योगदानार्थम् २०१४ तमे वर्षे तस्य "ओथ्मर्" सुवर्ण पद्कम् प्राप्तवति।ऐर्लण्ड् देशस्य कार्क् प्रदेशस्य बयोकान् बयोकेमिकल् लिमिटेड इत्यत्र प्रशिक्शु व्यवस्थापिका आसीत्।

प्राशिक्शु व्यवस्थापिका रूपेण एर्ल्णड् देशस्य कार्क् प्रदेशीया बयोकान् बयोकेमेकल् इत्यत्र किञ्चिन् काला अनन्तरम् कार्यम् कृत्वा व्यवहारास्य विषये इतोपि औषदं विग्नान भारतम् प्रत्यागतवती। सा भारतीय चेम्बर् आफ् कामर्स् इत्यस्याः जीवितकाले प्राप्ति पुरस्कारम् अपि च कर्णाटक राज्योत्सव पुरस्कार मपि प्राप्तवती।सा १९७८ तमे वर्षे बयोकान् भारतदेशे आरम्बितवती।दशसहस्त्र मूलधनेन बयोकान् सहचार्यम् आरम्बितवती।पद्मश्री अपि पद्माविभूषणम् इति पदकाणि प्राप्तवती।

वृत्तिपूर्वजीवनम्[सम्पादयतु]

२००४ तमे वर्षे किरण् मजुम्दार् बयोकांइन् बयोकान् फौण्डेशन् समामेलित सामाजिक विभागम् आरम्बवती। विशेषेण कर्णाटक राज्यस्य ग्रामीण प्रदेशेषु यत्र आरोग्य सौलभ्यस्य न्युनम् अस्ति तत्र इदं फौण्डेशन् आरोग्यम्, शिक्शनम् अपि च मूलभूतसौकर्यम् विषयेषु अवधानम् प्रददाति। बयोकान् फौण्डेशन् इति भारतीय रूमाजस्य आर्थिक दौर्बल्य वद्ब्यम् ग्ननेब्यः अनुकूलम् कल्पयितुम् आरोग्य सम्बन्दम् शिक्शन सम्बदान् बहून् कार्यक्रमन् क्र्तवन्तः।

कौटुम्बिकजीवनम्[सम्पादयतु]

१९९८ तमे वर्षे किरण् मजुम्दार् महाभागायाः वित्ताधिकारी स्काट्स्मान् जान् शा इत्येषः ऐ.सि.ऐ।किरण् मजुम्दार् पति नाम स्काट्स्मान् जान् शा। विग्नानस्य अपि च रासयण क्शेत्रस्य प्रगतौ तस्याः अत्युत्तम योगदानार्थम् २०१४ तमे वर्षे तस्य "ओथ्मर्" सुवर्ण पद्कम् प्राप्तवति।ऐर्लण्ड् देशस्य कार्क् प्रदेशस्य बयोकान् बयोकेमिकल् लिमिटेड इत्यत्र प्रशिक्शु व्यवस्थापिका आसीत्।१९९८ तमे वर्षे विवाहम् कृतवन्तौ। अनन्तरम् सा किरण् मजुमदार् शा इति प्रसिध्दम्। मधुर कोट्स् इत्यत्र जान् शा इत्यतम् अध्यकशस्थानम् उपाध्यक्श सञ्जातः।बयोकान् फौण्डेशन् इति भारतीय रूमाजस्य आर्थिक दौर्बल्य वद्ब्यम् ग्ननेब्यः अनुकूलम् कल्पयितुम् आरोग्य सम्बन्दम् शिक्शन सम्बदान् बहून् कार्यक्रमन् क्र्तवन्तः।

विश्वविद्यानिलयारम्भः[सम्पादयतु]

मजुम्दार् शा इत्येषा "इण्डियन् स्कूल् आफ् बिसिनेस् सम्स्थायाः शासकमण्डलस्य सदस्य सञ्जाता अपि च "इण्डियन् इन्स्टिटूट् आफ् टेक्नालजि हैदरबाद् इति सम्स्थायाः शासकमण्डल्स्या पूर्वतन सदस्य अस्ति।सा इन्फोसिस् मण्डलयाम् स्वतन्त्र निर्देशिक अस्ति। विशेषेण कर्णाटक राज्यस्य ग्रामीण प्रदेशेषु यत्र आरोग्य सौलभ्यस्य न्युनम् अस्ति तत्र इदं फौण्डेशन् आरोग्यम्, शिक्शनम् अपि च मूलभूतसौकर्यम् विषयेषु अवधानम् प्रददाति।

प्रशस्तिपुरस्काराः[सम्पादयतु]

२००४ तमे वर्षे तस्यै वार्षिक औधमहिला इत्यर्थम् एकनोमिक्स् टैम्स् पुरस्कार प्रदत​। अपि च वर्षस्यै व्यवहारिका भारतीय महिला इति नामाकारणमपि कृतवन्तः। सा भारतीय चेम्बर् आफ् कामर्स् इत्यस्याः जीवितकाले प्राप्ति पुरस्कारम् अपि च कर्णाटक राज्योत्सव पुरस्कार मपि प्राप्तवती

निर्देश:[सम्पादयतु]

https://en.wikipedia.org/wiki/Kiran_Mazumdar-Shaw

https://www.britannica.com/biography/Kiran-Mazumdar-Shaw

"https://sa.wikipedia.org/w/index.php?title=किरण_मजूमदार_शॉ&oldid=479211" इत्यस्माद् प्रतिप्राप्तम्