के.पी नारायण पिषारोटि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
കെ.പി. നാരായണ പിഷാരോടി
निराबन्धः
കെ.പി. നാരായണ പിഷാരോടി
ജനനം
കൊടിക്കുന്ന് പിഷാരത്ത് നാരായണ പിഷാരോടി


1909 ഓഗസ്റ്റ് 23
മരണം മാർച്ച് 20, 2004(2004-03-20) (പ്രായം 94)
ദേശീയത चित्रपरिसन्धिः=|चित्रपाठ्यम्=|सीमा|23x23अणवः ഇന്ത്യ
അറിയപ്പെടുന്നത് സംസ്കൃത-മലയാള പണ്ഡിതനും അദ്ധ്യാപകനും ഗ്രന്ഥകാരനും

വർഗ്ഗം:Articles with hCards के.पी.नारायणपिशरोतिः (१९०९ अगस्त् २३-२००४ मार्च् २०) संस्कृतमलयालमभाषायां विद्वान्, शिक्षकः, लेखकः च आसीत् ।

जीवनरेखा[सम्पादयतु]

पिशरथः पट्टम्बी इति नगरस्य समीपे एव कोटिक्कुन्नु पिषारटि भवने जातः . अम्मा कोडिक्कुन्नु पिषारे नारायणीकुट्टी पिशारस्यार। पिता पुदुशेरी मनक्कल पशुपति नम्बूथिरी। सः गुरुकुलव्यवस्थायां प्राथमिकशिक्षां प्राप्तवान् । पुन्नासेरी नीलकान्तशर्मा इत्यस्य अधीनं संस्कृतम् अधीतवान् . मद्रास विश्वविद्यालय से मलयालम विदवान परीक्षा उत्तीर्ण . तदनन्तरं मदुरै अमेरिकनमहाविद्यालये, त्रिशूरश्रीकेरलवर्मामहाविद्यालये च अध्यापनं कृतवान् | युसाफाली केचेरी इत्यादयः बहवः उल्लेखनीयाः यः प्रमुखः कविः गीतकारः च आसीत् सः तस्य शिष्याः आसन् । केरलवर्मामहाविद्यालयात् निवृत्तः सन् त्रिशूरस्य कनाट्टुकरानगरे स्थिते स्वगृहे नारायनीयम् इत्यत्र स्थित्वा मलयालमसाहित्ये बहुधा योगदानं कृतवान् । भरतमुनिस्य नाट्यशास्त्रस्य मलयालमभाषायां अनुवादः कृतः अस्ति। मलयालममहाकाव्यं केसवीयम् अपि संस्कृतभाषायां अनुवादितम् अस्ति । १९९९ तमे वर्षे मलयालमसाहित्ये व्यापकं योगदानं कृत्वा एझुतच्चनपुरस्कारेण पुरस्कृतः । विश्वसंस्कृतप्रतिस्थानम् केरलं पण्डितरत्नम् उपाधिं प्राप्य सम्मानितम् (१९८३) । कलादिश्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयेन तस्मै २००१ तमे वर्षे डी.लिट्-पुरस्कारः कृतः । सम्मानित। २००४ तमे वर्षे मार्चमासस्य २० दिनाङ्के ९५ वयसि सः मृतः । कोचीन देवस्वोम बोर्डेन तस्य नाम्ना पुरस्कारः दत्तः अस्ति।

प्रमुख रचनाः[सम्पादयतु]

  • नाट्य शास्त्र (अनुवाद) २.
  • श्रीकृष्ण विलासं काव्यपरिभाषा
  • कुमार सम्भवस्य अनुवादः
  • अनुवाद
  • श्रीकृष्ण चरितं मणिप्रावलं टीका
  • अट्टौर (जीवनवृत्तान्त) २.
  • तुञ्जत आचार्य (जीवनवृत्तान्त) २.
  • स्वप्नवासवदत्तम् अनुवाद
  • केसवीयम् (संस्कृतानुवाद) २.
  • नारायणायम टीका
  • अत्तप्रकारः क्रमादिपिका च

पुरस्काराः[सम्पादयतु]

  1. साहित्यिक (१९६७) २.
  2. पण्डितरत्नम् (१९८३) २.
  3. रामाश्रम पुरस्कार (1991)
  4. नारायणीय कुलपति (1993)
  5. राष्ट्रपतिपुरस्कार (१९९३) २.
  6. केरल साहित्य अकादमी पुरस्कार (1993)
  7. स्वदेशी शास्त्र पुरस्कार (1994)
  8. केरल कलामंडलम मुकुन्दराज स्मृति पुरस्कार (1995)
  9. केन्द्रीय साहित्य अकादमी पुरस्कार (1995)
  10. श्री शंकर पुरस्कार (1995)

सन्दर्भः[सम्पादयतु]


  1. हिन्दू दैनिक Archived २००४-०६-०५ at the Wayback Machine Archived
  2. केरल इन्टरफेस् Archived २००७-०१-२४ at the Wayback Machine Archived
  3. केरल वर्मा महाविद्यालय पुरातन छात्र संघ Archived २००७-०३-११ at the Wayback Machine Archived
  4. लेखक सी. राधाकृष्णन

फलकम्:എഴുത്തച്ഛൻ പുരസ്കാരം നേടിയ സാഹിത്യകാരന്മാർ

"https://sa.wikipedia.org/w/index.php?title=के.पी_नारायण_पिषारोटि&oldid=480163" इत्यस्माद् प्रतिप्राप्तम्