गृञ्जनकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गुञ्जनकम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Apiales
कुलम् Apiaceae
वंशः Daucus
जातिः D. carota
द्विपदनाम
Daucus carota subsp. sativus
(Hoffm.) Schübl. & G. Martens
काषायवर्णस्य गृञ्जनकानि
गृञ्जनकसस्यं पुष्पं चापि

एतत् गृञ्जनकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् गृञ्जनकम् आङ्ग्लभाषायां Carrot इति उच्यते । एतत् गृञ्जनकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, रोटिका, कोषम्भरी, पायसं, मधुरं (हल्वानामकं), दाधिकम् इत्यादिकं निर्मीयते । एतत् गृञ्जनकम् अपि बहुविधं भवति ।

बहुवर्णीयानि गृञ्जनकानि
पक्वाः गृञ्जनकखण्डाः
गृञ्जनकराशिः
Daucus carota subsp. maximus

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गृञ्जनकम्&oldid=395535" इत्यस्माद् प्रतिप्राप्तम्