ग्रेट् ब्रिटन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ग्रेट् ब्रिटन्
Satellite image of Great Britain in April 2002
Geography
Location North-western Europe
Coordinates ५३°५०′ उत्तरदिक् २°२५′ पश्चिमदिक् / 53.833°उत्तरदिक् 2.417°पश्चिमदिक् / ५३.८३३; -२.४१७
Archipelago British Isles
Adjacent bodies of water Atlantic Ocean
Area २,०९,३३१ km2 (८०,८२३ sq mi)[१]
Area rank 9th
Highest elevation १,३४४ m (४,४०९ ft)
Highest point Ben Nevis
Administration
Countries England, Scotland, Wales
Largest city London (pop. 8,615,246)
Demographics
Population 60,800,000[२] (as of 2011 census)
Population rank 3rd
Density फलकम्:Infobox islands/density
Ethnic groups
Additional information
Time zone
 • Summer (DST)
Languages English, Scots, Welsh, Cornish, Scottish Gaelic

ग्रेट् ब्रिटन्, ब्रिटन्-इत्यनेन नाम्ना Listeni/ˈbrɪ.tən/ अपि प्रसिद्धः कश्चन द्वीपः । अयं युरोप्-खण्डस्य वायव्यभागे विद्यते । २,०९,३३१ चतरस्रकिलोमीटर्मितेन विस्तारेण [५]}}युक्तः अयं द्वीपः युरोपस्थेषु बृहत्तमः द्वीपः विश्वे नवमः बृहत्तमः द्वीपः । [६] २०११ तमे वर्षे अस्मिन् द्वीपे ६१ मिलियन्-मिता जनसंख्या आसीत् । भूमौ अत्यधिकजनसंख्यायुक्तेषु द्वीपेषु तृतीयस्थाने विद्यते । [७] ऐर्लेण्ड्-द्वीपः अस्य पश्चिमदिशि विद्यते । एतं द्वीपं परितः सहस्राधिकाः लघुद्वीपाः विद्यन्ते येषु इङ्ग्लेण्ड्, स्काट्लेण्ड्, वेल्स्द्वीपाः अन्यतमाः ।

ग्रेट् ब्रिटन्-संयुक्तराज्यस्य उत्तर-ऐर्लेण्डस्य च भागरूपः विद्यते अयं द्वीपप्रदेशः । इङ्ग्लेण्ड्, स्काट्लेण्ड्, वेल्स्द्वीपानां राजधान्यः लण्डन्, एडिन्बर्ग्, कार्डिफ्-नगराणि च अस्मिन् द्वीपे अन्तर्भवन्ति ।

१७०७ तमस्य वर्षस्य मेमासस्य १ दिनाङ्के क्वीन् अन्-वर्यस्य नेतृत्वे आक्ट् आफ् यूनियन् १७०७ नियमानुगुणम् इङ्ग्लेण्ड्-स्काट्लेण्ड्देशाभ्यां युतं ग्रेट् ब्रिटन्-संयुक्तराष्ट्रस्य निर्माणं जातम् ।१८०१ तमे वर्षे अयं ऐर्लेण्ड्-देशेन सह विलीनं जातम् । ऐरिष्-स्वातन्त्र्यानन्तरम् ऐर्लेण्ड्-देशस्य महान् भागः संयुक्तराष्ट्रेण वशीकृतम् । अधुना ’युनैटेड् किङ्ग्डम् आफ् ग्रेट्ब्रिटन् उत्तर-ऐर्लेण्ड्’ इति च नामाङ्कनं कृतम् ।

टिप्पणी[सम्पादयतु]

  1. ISLAND DIRECTORY Archived २०१७-०८-०८ at the Wayback Machine, United Nations Environment Programme. Retrieved 9 August 2015.
  2. 2011 Census: Population Estimates for the United Kingdom. In the 2011 census, the population of England, Wales and Scotland was estimated to be approximately 61,370,000; comprising 60,800,000 on Great Britain, and 570,000 on other islands. Retrieved 23 January 2014
  3. "Ethnic Group by Age in England and Wales". www.nomisweb.co.uk. आह्रियत 2 February 2014. 
  4. "Ethnic groups, Scotland, 2001 and 2011". www.scotlandscensus.gov.uk. आह्रियत 2 February 2014. 
  5. ONS, "The countries of the UK
  6. "Islands by land area, United Nations Environment Programme". Islands.unep.ch. Archived from the original on 20 February 2018. आह्रियत 24 February 2012. 
  7. "Population Estimates". National Statistics Online. Newport, Wales: Office for National Statistics. 24 June 2010. Archived from the original on 14 November 2010. आह्रियत 24 September 2010. 
"https://sa.wikipedia.org/w/index.php?title=ग्रेट्_ब्रिटन्&oldid=480274" इत्यस्माद् प्रतिप्राप्तम्