आङ्ग्लभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(English language इत्यस्मात् पुनर्निर्दिष्टम्)
आङ्ग्लभाषा
English language
इङ्ग्लिश्
उच्चारणम् /ˈɪŋɡlɪʃ/[१]
Ethnicity आङ्ग्लजनाः
आङ्ग्ल-सेक्सोन् (ऐतिहासिकः)
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
द्वितीयभाषिक– ७५ कोटिः (750 मिलियन्);
विदेशीयभाषारूपेण– ६०-७० कोटिः (600–700 मिलियन्)[२]
भाषाकुटुम्बः
हिन्द-यूरोपीय
  • जर्मेनिक
    • पाश्चात्यजर्मेनिक
      • उत्तरसागरजर्मेनिक
        • आङ्ग्ल-फ्रिसीय
          • आङ्ग्लिक
            • आङ्ग्लभाषा
लिपिः
आधिकारिकस्थितिः
व्यावहारिकभाषा
  • ५९ देशाः
  • २७ असार्वभौमसंस्थाः
Recognised minority language in विश्वव्यापी, विशेषतः
नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-1 en
ISO 639-2 eng
ISO 639-3 eng
Linguasphere 52-ABA
  येषु प्रदेशेषु आङ्ग्लभाषा बहुमता मूलभाषा अस्ति
  येषु प्रदेशेषु आङ्ग्लभाषा आधिकारिकं अथवा व्यापकरूपेण भाष्यते, परन्तु प्राथमिकदेशीयभाषारूपेण न

आङ्ग्ल (आङ्ग्ल: English) इति हिन्द-यूरोपीयभाषाकुटुम्बस्य पाश्चात्यजर्मनिकभाषा अस्ति, या मूलतः प्रारम्भिकमध्ययुगस्य इङ्ग्लेण्ड्-देशस्य निवासिनः भाषितवन्तः । इदानीं भारतदेशस्य अधिकृतभाषासु अन्यतमा अस्ति । देशे बहुशः छात्राः अनेन भाषामाध्यमेन एव पठन्ति । अस्याः वर्णामालायां २६ अक्षराणि सन्ति । लेखनसौकर्यार्थम् इति तेषां रूपद्वयम् अस्ति । ते यथा –

बृहदक्षराणि (uppercase letters): A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

लघ्वक्षराणि (lowercase letters): a b c d e f g h i j k l m n o p q r s t u v w x y z

तेषु ५ स्वराः यथा – A(a), E(e), I(i), O(o), U(u) अन्ये व्यञ्जानानि भवन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. English Adjective – Oxford Advanced Learner's Dictionary – Oxford University Press 2010.
  2. Crystal 2006, pp. 424–426.
"https://sa.wikipedia.org/w/index.php?title=आङ्ग्लभाषा&oldid=478915" इत्यस्माद् प्रतिप्राप्तम्