चणकः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Bengal Gram
White and green chickpeas
White and green chickpeas
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Fabales
कुलम् Fabaceae
वंशः Cicer
जातिः C. arietinum
द्विपदनाम
Cicer arietinum
L.
चणकधान्यम्

भारते वर्धमानः कश्चन धान्यविशेषः चणकः । अयं चणकः सस्यजन्यः आहारपदार्थः । चणकम् आङ्ग्लभाषायां Chickpea अथवा Bengal Gram इति वदन्ति । अश्वानां परमप्रियः आहारः चणकः यद्यपि वातकारकः तथापि घृतस्य योजनेन वातदोषः निवारितः भवति । हिरिमन्थः, वाजिमन्थः, सुगन्धः, सकलप्रियः, जीवनः इत्यादीनि नामानि सन्ति चणकस्य । सस्यशास्त्रज्ञाः Cicerone Haem इति वदन्ति । चणके अपि वर्णभेदानुसारं बहुविधाः चणकाः सन्ति । तत्र कृष्णचणकः, गौरचणकः, श्वेतचणकः च प्रसिद्धाः । चणकेन क्वथितं, पौलिं, पञ्चकज्जायं, सूपं च निर्मान्ति । कर्णाटके प्रसिद्धं “मैसूरुपाक्” इत्याख्यं मधुरभक्ष्यम् अपि निर्मीयते चणकेन एव । नवग्रहेषु अन्यतमस्य गुरोः श्रेष्ठं धान्यं चणकः ।

चणकसस्यम्
Cicer arietinum noir

आयुर्वेदस्य अनुसारम् अस्य चणकस्य स्वभावः[सम्पादयतु]

सामान्यतया चणकः वातवर्धकः । किञ्चिन्मात्रेण कषाययुक्तः मधुरः च । चणकः अपि आढकी इव शरीरं शोषयति । चणकः शीतः मलप्रतिबन्धकः च । प्रमेहिणां हितकरः आहारः । कफस्य कण्ठवेदनायाः च उत्तमम् औषधं चणकः ।

“वातलाः शीतमधुराः सकषाया विरूपक्षणाः ।
कफशोणितपित्तघ्नाश्चणकाः पुंस्त्वनाशनाः ॥
त एव घृतसंयुक्तास्त्रिदोषशमनाः परम् ॥“ (सु.सू. ४६/३१-३२)
“चणको मधुरो रूक्षो मेहजित् वातपित्तकृत् ।
दीप्तिर्वर्णकरो रूक्षो बल्यश्चाघ्मानकारकः ॥“ (भोजनकुतूहलम्)
१. अशुष्कचणकं भर्जयित्वा सेवनेन बलं वर्धते ।
भारते निर्मीयमाणः "चन्नमसाला" नामकः चणकेन निर्मितः व्यञ्जनकिशेषः
२. अशुष्कचणकः अपि बलकारकः, रुचिकरः च । शीतगुणयुक्तः, पिपासां ज्वलनं च दूरीकरोति । किन्तु मितिम् अतिक्रम्य सेवनेन पुंसत्वं नाशयति ।
३. कृष्णचणकः मधुररुचियुक्तः, शीतगुणयुक्तः, पित्तनाशकः च ।
४. श्वेतचण्कः अत्यन्तं वातकरः, पचनार्थं जडः च ।
५. शुष्कचणकस्य भर्जयित्वा सेवनेन वातवर्धनं भवति । वातकारणतः चर्मरोगः वर्धते, रक्तम् अपि अशुद्धं भवति ।
६. पक्वः चणकः यद्यपि वातकरः तथापि कफं, पित्तं च नाशयति ।
७. चणकेन निर्मितानि खाद्यानि वातकारकाणि एव । तदर्थं वातनिवारणाय घृतं योजनीयम् अथवा कटुखाद्यानां हिङ्गुना व्याघरणं करणीयम् ।
८. घृतं योजयित्वा निर्मितानि खाद्यानि बलकारकाणि, न तावन्ति वातकारकाणि, कफं पित्तं च न्यूनीकुर्वन्ति अपि ।
९. ग्रीष्मकाले वर्षाकाले च चणकस्य सेवनं न करणीयम् ।
१०. शैत्यकाले (नवरात्रस्य अनन्तरं सङ्क्रमणतः पूर्वम्) चणकस्य सेवनम् उत्तमम् ।
११. मुद्गपिष्टम् इव चणकपिष्टम् अपि शरीरस्य कान्तिं वर्धयति । फेनकम् इव उपयोक्तुं शक्यते ।
१२. चणकेन निर्मितैः पदार्थैः सह कटुयुक्तम्, आम्लयुक्तं, लवणयुक्तं च अन्यं कमपि आहारं सेवन्ते चेत् आरोग्यार्थं हितकरं भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चणकः&oldid=480283" इत्यस्माद् प्रतिप्राप्तम्