चण्डीशतकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हर्ष वर्धनस्य राजाग्ग्रुहं
बाणभट्टस्य स्थलः
बाणभट्टस्य स्थलः
बाणभट्टः
हर्षवर्धनस्य राज्यः
हर्षवर्धनस्य राज्यः
चण्डीशतकम्
बाणभट्ट्ः विरचित महाकाव्यम्
बाणभट्ट्ः विरचित महाकाव्यम्
बाणभट्टः
बाणभट्टः दुर्गायाः भक्ताः
बाणभट्टः दुर्गायाः भक्ताः

संस्कृतवाङ्मये नैकैः कविभिः विविधान् विषयानधिकृत्य विरचितानि शतककाव्यानि बहूनि सन्ति । तादृशेषु शतकेषु, तत्रापि भक्तिरसप्रधानेषु बहुमुख्यम् चण्डीशतकम् । इदम् महाकविना बाणभट्टेन विरचितम् । गद्यकाव्यरचनासु कृतकृत्यः बाणः सच्छन्दोबन्धेष्वपि स्वनैपुणीम् अत्र काव्ये प्रादर्शयत् । हर्षवर्धनस्य आस्थानकविः आसीत् बाणः । अस्मिन् चण्डीशतके स्रग्धराछन्दसि निबद्धानि १०२ पद्यानि सन्ति । महिषासुरमर्दिन्याः चण्डेः स्तुतिः इदम् । दुर्गायाः अनुग्रहाय भक्ताः एतानि स्तोत्राणि गायन्ति । शब्दालङ्कारैः युक्तानि वर्णनानि रम्याणि सन्ति । साक्षात् संवादाः न सन्ति चेदपि पात्राणां मुखतः वाचितानि इत्यतः काव्यमिदं सुशोभते । देवतानां निराकरणं, महिषस्य निन्दनं, शिवस्य सम्बोधनवचनानि चण्डेः मुखतः वाचितानि सन्ति । एतानि सौन्दर्यवर्धकानि सन्ति । महिषः, जया, शिवः, कार्तिकेयः, देवताः, ऋषयः, चण्डेः पादः, पादनखाः च अत्र सम्भाषणं कुर्वन्ति । रूपकस्य छाया दृश्यते । यमकानुप्रासैः मधुरनादस्य अनुरणनम् अनुभूयते ।
भोजस्य सरस्वतीकण्ठाभरणे चण्डीशतकस्य इदं पद्यम् उद्धृतमस्ति । अत्र बाणस्य शैलेः नादमाधुर्यं वर्ननावैखरी च द्रष्टुं शक्या -

विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे
जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे ।
वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिघ्नं
निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥

चण्डीशतकस्य धनेश्वरस्य व्याख्यानम् अज्ञातयोः द्वे व्याख्याने च उपलभ्यन्ते ।

इदमपि दृश्यताम्[सम्पादयतु]

स्तोत्रकाव्यम्

"https://sa.wikipedia.org/w/index.php?title=चण्डीशतकम्&oldid=455869" इत्यस्माद् प्रतिप्राप्तम्