चन्द्रपुरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चन्द्रपुरम्
Municipal Corporation
Country  भारतम्
State महाराष्ट्रम्
District चन्द्रपुरमण्डलम्
Government
 • Mayor Sangita Amrutkar
Area
 • Total ७७ km
Population
 (2011)
 • Total ३,७३,०००
 • Density १,३२१/km
Languages
 • Official मराठी
Time zone UTC+5:30 (IST)
PIN
442401
Telephone code 91-7172
Website www.chanda.nic.in

चन्द्रपुरम् एतत् महाराष्ट्रस्य प्राचीनः बृहद्ग्रामः अस्ति । तस्य चरितम् अत्यन्तं प्राचीनम् अस्ति । ७मैलमितं दीर्घं प्रावारकम् एतत् अत्यन्तं बलवत्तरं दुर्गम् अस्ति । ‘गोण्ड’ इति ख्यातैः जनैः निर्मितम् एतत् दुर्गम् अतीव विशिष्टम् अस्ति । तन्त्रज्ञानदृष्ट्या च विशिष्टम् अस्ति । अत्र टाडोबन्याशनल् पार्क् इति ख्यातम् राष्ट्रियोद्यानम् आकर्षकम् अस्ति । वन्यमृगाणां जीवनदर्शनम् अत्र भवति । टाडोबसरोवरम् अपि च अतीव आकर्षकम् अस्ति (चन्द्रपुरतः २८ कि.मी ) ।

धूमशकटमार्गः[सम्पादयतु]

देहलीचेन्नै मार्गे अस्ति । नागपुरम् अपि समीपनिस्थानम् ।

वाहनमार्गः[सम्पादयतु]

नागपुरतः समीपे अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=चन्द्रपुरम्&oldid=376948" इत्यस्माद् प्रतिप्राप्तम्