चन्द्रशेखर आजाद

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(चन्द्रशेखर आजाद् इत्यस्मात् पुनर्निर्दिष्टम्)

चन्द्रशेखरः भारतीयस्वतन्त्रसेनान्यासीत्। चन्द्रशेखरेण तत्कालीनः स्वतन्त्रसेनानिनां विशालसमूहः प्रभावित आसीत्।

जननम् बाल्यम्[सम्पादयतु]

अयं चतुर्विंशे वयसि शत्रुभिः परिवृतः सन् गोलकावेधेन आत्मनैव मारितवान् क्रान्तिवीरः । श्री.श्री विषाकपट्ट्नम्भावराग्रामे षडधिकनवदशशततमे क्रिस्ताब्दे जुलैमासे त्रयोविंशतितमे दिने अजायत । तस्य पिता सीतारामतिवारिः । सः कस्मिंश्चित् उपवने वनपालक आसीत् । पत्नि सरोज । ख्रीस्‍ताब्‍दस्‍य विषाकपट्ट्नम् ।

स्‍वपैत्रिकस्‍थानं बदरकां परित्‍यज्‍य अलीराजपुररियासते सेवां प्रदत्‍तवान् अनन्‍तरं विषाकपट्ट्नम् ग्रामे निवस्ति । आदिवासीप्रदेशे तस्य बाल्‍यकालः व्‍यतीतः । भीलबालकैः सह धनुषाभ्‍यासः सम्‍यकतया कृतः तेन । लक्ष्‍यभेदे सः बाल्‍यकाले एव प्रवीणः अभवत् । गत्वा तत्र अध्ययनम् आरभत। तस्मिन्नेव समये सर्वत्र भारते स्वातन्त्र्यान्दोलनं प्रचलितमासीत् । तत्काले क्रूरं जलियन्वालाहत्याप्रकरणं श्रुत्वा उद्विग्नः "श्री.श्री" भारतदेशे आङ्गल-शासनम् उन्मूलयितुमैच्छत् इत्यादयो नेतारः भारतीयस्वातन्त्रान्दोलनस्य धुरीणाः आसन् । "श्री.श्री" मनसि देशस्‍य बन्‍धनमुक्‍त्‍यर्थं सशस्‍त्रान्‍दोलनमेव वरम् इत्यभासत । मन्‍मथनाथगुप्‍त-प्रणवेश चटर्जी इत्‍ययोः सम्‍पर्के आगतः सः क्रान्तिकारिसमूहस्‍य सदस्‍यतां स्‍वीकृतवान् । क्रान्तिकारिणां संघः इति नाम्‍ना निर्दिश्यते स्‍म । बालकेन दत्तमेवंविधं वीरोचितम् उत्तरं श्रुत्वा तत्रत्याः सर्वे जनाः तमभ्यनन्दयन् । "श्री.श्री" इत्येव तमाह्वयन् । ततः प्रभृति - "श्री.श्री" इत्येव सः प्रथितः । वस्तुतः तम् इत्यस्य तेलुगुभाषायां स्वातन्त्र्यमित्यर्थः । एतादृशेन उत्तरेण क्रुद्धो न्यायाधीशः "श्री.श्री" वेत्रताडनदण्डनम् आदिशत् । वह: प्रतिताडनं महान्तं क्लेशमनुभवन् उद्घोषणं नात्यजत् । तदारभ्य सः स्वातन्त्र्यान्दोलने प्रधानं भागं वहन्नेव अभ्यवर्धत ।

"साक्षरता लोकयात्रा"[सम्पादयतु]

एकदा आङ्ग्लशासनविरुद्धं भित्तिपत्रस्थापनं सर्वत्र प्राचलत् । स्वातन्त्र्यान्दोलने प्रविष्टाः सर्वे सदस्याः अन्यान्यस्थानेषु भित्तिपत्रस्थापने व्यापृताः । "श्री.श्री" चतुरः आरक्षकस्थानेऽपि तत्स्थापयितुम् ऐच्छत् । एकं भित्तिपत्रं स्वीकृत्य उभयतः निर्यासलेपं कृत्वा पृष्ठे धृत्वा आरक्षकस्थानमगच्छत् । तत्र स्तम्भसमीपे स्थित्वा केनचिदारक्षकपुरुषेण कुशलवार्तालापं कुर्वन्नेव तदविदितं, स्तम्भे पृष्ठं निपीडय भित्तिपत्रं तत्र लग्नमकरोत् । ततः संलापं परिसमापितवान् इव आरक्षकम् आमन्त्र्य क्वापि अगच्छत् । पथिकजनाः आरक्षकस्थानेऽपि भित्तिपत्रं पश्यन्तः विस्मिताः अभवन् ।

परिश्रमं करोति मानवीय अधिकार[सम्पादयतु]

तस्यां सेनायां क्रान्तिकारिषु आन्दोलनेषु निपुणं शिक्षितोऽभवत् । एकदा गणराज्यसेनासदस्याः सर्वे सेनाकार्यार्थं धनं सङ्ग्रहीतुकामाः सर्वकारीयवित्त्वकोशमेव अपहर्तुं प्रवृत्ताः । तत्प्रसङ्गे च ते सर्वे सैनिकाः दुर्दैववशात् आरक्षकैः गृहीता अभवन् । नायकः बिस्मिल्लोऽपि आरक्षकहस्तगतः अभवत् । "श्री.श्री" आरक्षकमध्ये एव सञ्चरन्नासीत् । बिस्मिल्ले मरणदण्डेन मृते सति आजाद एव सेनानायकोऽभवत् ।

तस्मिन् काले आङ्ग्लशासनं 'साइमन्’ नामकस्य आध्यक्ष्ये एकां समितिमरचयत् । तस्याः समितेः उद्देशस्तु साधुपरिवर्तनव्याजेन स्वातन्त्र्यान्दोलने शैथिल्योत्पादनमेव आसीत् । अतः तस्य बहिष्करणाय प्रवृत्ताः । तस्य "श्री.श्री" प्रतीकारं विधातुम् 'साण्डर्स’नामानम् आरक्षकाधिपं व्यापादयत् । ततः प्रभृति आजादं ग्रहीतुम् आरक्षकाः सर्वप्रकारेण प्रयत्नम् अकुर्वन् ।

"कृत्या चलच्चित्र पुरस्कार" "साहित्य अकदेमि पुरस्कार्" "रज्यलक्ष्मि पुरस्कार्"

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चन्द्रशेखर_आजाद&oldid=474389" इत्यस्माद् प्रतिप्राप्तम्