चामराजनगरलोकसभाक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


चामराजनगरलोकसभाक्षेत्रं कर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् । एतत् क्षेत्रं १९६२तमे वर्षे अस्तित्वे आगतम् । एतत् क्षेत्रम् अनुसूचितजातीयानां कृते (SC) आरक्षितम् अस्ति ।

विधानसभाक्षेत्राणि[सम्पादयतु]

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
२१३ हेग्गडदेवनकोटे ST मैसूरुमण्डलम्
२१४ नञ्जनगूडु SC मैसूरुमण्डलम्
२१९ वरुणा इतरे मैसूरुमण्डलम्
२२० टी नरसीपुरम् SC मैसूरुमण्डलम्
२२१ हनूरु इतरे चामराजनगरमण्डलम्
२२२ कोळ्ळेगाल SC चामराजनगरमण्डलम्
२२३ चामराजनगरम् इतरे चामराजनगरमण्डलम्
२२४ गुण्ड्लुपेटे इतरे चामराजनगरमण्डलम्

लोकसभासदस्याः[सम्पादयतु]

वर्षम् लोकसभासदस्यः पक्षः
१९६२ एस्.एम्.सिद्धय्यः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरु)
१९६७ एस्.एम्.सिद्धय्यः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरु)
१९७१ एस्.एम्.सिद्धय्यः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरु)
१९७७ बी.राचय्यः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८० वी.श्रीनिवासप्रसादः भारतीयराष्ट्रियकाङ्ग्रेस्-आय्
१९८४ वी.श्रीनिवासप्रसादः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८९ वी.श्रीनिवासप्रसादः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ वी.श्रीनिवासप्रसादः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९६ सिद्धराजू.ए. जनतादलम्
१९९८ सिद्धराजू.ए. जनतादलम्
१९९९ वी.श्रीनिवासप्रसादः संयुक्तजनतादलम्
२००४ एम्.शिवण्णः जात्यतीतजनतादलम्
२००९ ध्रुवनारायणः.आर्. भारतीयराष्ट्रियकाङ्ग्रेस्