चिक्क विर राजेन्द्र

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चिक्क विर राजेन्द्र (प्रायः १८०५)

चिक विर राजेन्द्र वा चिक्क वीर राजेन्द्र (कन्नड : ಚಿಕವೀರ/ಚಿಕ್ಕವೀರ ರಾಜೇಂದ್ರ, cika/cikka vīrarājendra), दक्षिण भारतस्य कोडगु राज्यस्य अन्तिमः शासकः आसीत् । तस्य तथ्यः नामः विरा राजेन्द्रम् इति, किन्तु तस्य मातुलस्य नामस्य समानत्वात् तस्य नाम्नि चिक्का (कन्नडः कोडवः च भाषयोः कनिष्टतः इत्यर्थः) इति उपसर्गः भेदार्थम् योज्यते। सः द्वितीय लिङ्ग राजेन्द्रस्य पुत्रः। [१]

राज्यसंयोजनम्[सम्पादयतु]

Nalknad Palace, Kodagu, India
नल्क्नाड सदनम्, कोडगु, समर्पणात् पूर्वं चिक्क विर राजेन्द्रस्य आश्रयस्थलम्

क्रिस्त १८३४ संवत्सरे एप्रिल मासस्य चतुर्विंश्यां आङ्ग्लैः स राज्यात् उत्पाटितः विवासितः च; राज्यः आङ्ग्ल-शसित भरतस्य अधिकारत्वम् एकं अभवत् । सः वाराणस्यां केचन वर्षाणि व्यययित्वा गौरम्मा इति तस्य प्रिय पुत्र्या सह तस्य राज्यस्य प्रतिष्ठापन-याचनार्थं आङ्ग्ल देशं गतवान्।

लण्डन्[सम्पादयतु]

गौरम्मा, कालान्तरे विक्टोरिया गौरम्मा, चिक्क विर राजेन्द्रस्य पुत्री, विक्टोरिया राज्ञ्या परिगृहीतः पालितः च ।

स राजा चतुर्दशवर्षपर्यन्तं यावत् वाराणस्यां १२,००० पाउण्ड् वेतनेन निवसितवन् । मुद्दम्म मुस्सामत (गंगा महारानी) इति तस्य प्रथमा पुत्री १८५० संवत्सरे डिसेम्बरमासे वाराणस्यां विवाहं कृत्वा जङ्ग् बहादुर् राणा इत्यस्य तृतीया पत्नी अभवत् ।[२] सः मेजर ड्रमण्ड् द्वयोः पत्न्या स्वपुत्र्या च सह यूक्सिन् इति समुद्रकटके आङ्ग्लदेशस्य साउत्हेम्प्टन्-नगरं १८५२ संवत्सरे मे-मासस्य द्वादश्याम् अभिगमितवान्। रात्रीं राड्लि-होटेल्-नगरं नाम्ना वसतिगृहे य्वतीत्व परदिने रेलयानेन लण्डन्-नगरं गतवन्तः ते। राजा स्वजातिं त्यक्तवान्, तस्य षट् सेवकाः शाकाहारिणः ते मद्यं न पिबन्ति ते वसतिगृहस्य पृष्ठतः बहौ पाकं कुर्वन्ति स्म, वसतिगृहान्तरे उपकक्षेषु वा फलकेषु अधः वा सुप्तवन्तः च इति एकस्मिन् स्थानीवृत्तपत्रे उल्लेखितम् ।[३]

लण्डन्-नगरं आगम्य अनेकानि याचनाम् अकरोत् सः । १८५३ संवत्सरे नवम्बर्-मासस्य अष्टादश्यां लण्डन्-स्टेन्डर्ड् इति वृत्तपत्रे एकं पत्रं प्रकाशितम् यत्र सः स्वस्य स्थितिं वर्णितवान् । सः दर्शितवान् यत् तस्य मातुलः जनरल् एबरक्रॉम्बी इत्यस्य बम्बई-सेनायाः च कोडगु राज्यात गत्वा कॉर्नवालिस सह सम्मिलितुं १७९९ संवत्सरे साहाय्यं कुर्वन् ईस्ट् इण्डिया-कम्पनी श्रेणीं टिपू-सुल्तान् अस्य विरुद्धं अभियाने साहाय्यं कृतवान् च। सः स्वस्य देवरः चेन् बसवा अस्य विषये अपि लिखितवान् यः १८३० संवत्सरे कुटुम्बस्य विरुद्धं मैसूरुनगरं गतः । ततः चिक्क राजेन्द्रः आङ्ग्लानां चेन् बसवा अस्य समर्पयितुम् अनुरोधं अकरोत्, यः मैसूरुनगरं पलायनस्य क्रमे केषाञ्चन अधिकारिणां अपि निहतः। चेन् बसवा ईस्ट् इण्डिया कम्पनी श्रेण्याः शरणार्थी तस्य समर्पणं कर्तुं न शक्यते च इति प्रतिवत्कः । किञ्चित्कालानन्तरं मलयदेशात् मैसूरुं प्रति गच्छन् ईस्ट् इण्डिया कम्पनी श्रेण्याः दूतः चिक्क राजेन्द्रेण निरुद्धः । यदा सः न मोचितः तदा कम्पनी बलात् तस्य सदनम् आक्रान्तः (स्वस्य १६०,००० पाउण्ड् तुल्यमूल्यानि वस्तुनि अपहृतः) । सः वाराणस्यां १४ वर्षाणि कालाणि यावत् निबन्धितः, तस्मै १८०,००० पाउण्ड् प्रतिकरनीयं इति अभियुक्तः । सः एवं प्रतिवादं कृतवान्- [४]

तस्य स्वास्थ्यं निकृष्टमभवत्, ततः १८५९ संवत्सरे सेप्टेम्बर्-मासस्य र्विंश्यां स्वस्य निवासस्थाने (२०, क्लिफ्टन् विलास्, वारविक् रोड्, मैडा हिल् वेस्ट् इत्यत्र) मृतः । [५] तस्य शवः केन्सल् ग्रीन श्मशाने निखातः । [६]

साहित्ये, माध्यमे च[सम्पादयतु]

प्रसिद्धः कन्नडसाहित्यकारः ज्ञानपीठपुरस्कारप्राप्तः मस्ति वेङ्कटेश अय्यङ्गर्, तस्य राज्ञः जीवनकालस्य आधारेण चिकविर राजेन्द्र इति समीक्षकैः प्रशंसितं पुस्तकं लिखितवान् । विषयस्य सन्तुलितनिबन्धनेन अयं पुस्तकः बहुधा प्रसिद्धः अस्ति; न तु नायकस्य कथितानां दुष्कृतीनां समावेशयति, न च आङ्ग्लविरुद्धं खण्डरूपेण उद्भवति । पुस्तकं स्वस्य परिवेशस्य संस्कृतिभिः, लोकाचारैः च पूरितः, १९ शताब्द्याः कोडगुः प्रान्तस्य वस्तुतः।

राज्ञः एकः एव विश्वासपात्रः आसीत् – तस्य बाल्यकालस्य मित्रं ['कुन्ट' पङ्गुः इति] बसव इति उपन्यासे अय्यङ्गर चिक्क विर राजजेन्द्रस्य चित्रणं करोति । एकस्मिन् प्रसङ्गे राजा स्वभगिन्याः शिशुबालकं (भगिन्याः देवम्मजी अस्याः, तस्य देवरः चेन्ना बसव अस्य च पुत्रं) क्रोधेन मारितवान् इति चित्रितः अस्ति । स्वशासनस्य समर्थनं तीव्रगत्या न्यूनीभवति इति कारणेन चिक्का विराराजजेन्द्रः आङ्ग्ल राजेन सह सर्वाधिकसङ्घर्षः कर्तुं कल्पयति, नल्क्नाड् सदने आश्रयं अन्वेषयति । राजा बसवं राजद्रोहस्य आरोपेण हन्ति (वास्तविकतायां कुन्त बसव कालान्तरे यदा आङ्ग्लाः कोडगु प्रान्ते प्रविशन्ति तदा सः अज्ञातैः जनाभिः मृतः) । चिक्क विर राजजेन्द्रः आङ्ग्लानाम् आक्रमणस्य प्रतिरोधं कर्तुं असमर्थः तथा च आक्रमणं अनन्तरम्‌ १८३४ संवत्सरे निर्वासनं प्रेषितः । अय्यङ्गार १९८३ संवत्सरे भारतस्य साहित्यि ज्ञानपीठपुरस्कारं सम्पादितवान्।

अस्य कन्नड-उपन्यासस्य आधारेण निर्मितः दूरदर्शन-प्रदर्शनः अन्तिमराजु इति , भारतस्य राज्य सञ्चालित-दूरदर्शन-जालं, दूरदर्शनेन १९९२ संवत्सरे प्रसारितः भवितुम् प्रस्तुतं आसीत् । किन्तु अस्य राज्ञः "पिशाचावतारः" इति चित्रणं कृतं अस्ति इति  वीरशैवसमुदायस्य कोडवानां च विरोधैः जालपुटेन एषः धारावाहि उच्छिन्नः।

मुद्राङ्कनादि[सम्पादयतु]

  1. Mysore and Coorg, a gazetteer. 1878. p. 100. 
  2. "A love token". 11 September 1858. p. 3. 
  3. "Arrival of an East India Rajah". 13 May 1852. p. 2. 
  4. "The Ex-Rajah of Coorg. To the Editor of the Standard". 18 November 1853. p. 3. 
  5. "Personal". 7 October 1859. p. 3. 
  6. Gazetteer of Coorg: Natural Features of the Country and the Social and Political Condition of Its Inhabitants. Delhi. 1870. p. 355. 
"https://sa.wikipedia.org/w/index.php?title=चिक्क_विर_राजेन्द्र&oldid=485053" इत्यस्माद् प्रतिप्राप्तम्