चेतसा सर्वकर्माणि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः ।
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥ ५७ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तपञ्चाशत्तमः(५७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः बुद्धियोगम् उपाश्रित्य मच्चित्तः सततं भव ॥

अन्वयः[सम्पादयतु]

सर्वकर्माणि चेतसा मयि सन्न्यस्य मत्परः बुद्धियोगम् उपाश्रित्य सततं मच्चित्तः भव ।

शब्दार्थः[सम्पादयतु]

चेतसा = मनसा
सन्न्यस्य = समर्प्य
मत्परः = मदासक्तः
बुद्धियोगम् = समाहितचित्तत्वम्
उपाश्रित्य = अवलम्ब्य
मच्चित्तः = मन्मनाः ।

अर्थः[सम्पादयतु]

सर्वाण्यपि कर्माणि मयि विन्यस्य अहमेव परः पुरुषार्थः इति मन्यमानः समाहितचित्तः सर्वदा मय्येव मनः स्थापय ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चेतसा_सर्वकर्माणि...&oldid=418544" इत्यस्माद् प्रतिप्राप्तम्