जनमेजयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जनमेजयः पौरवकुलस्य राजा आसीत्। महाभारतानुसारं कुरुवंशस्य राजा । महाभारते युद्धे अभिमन्योः मरणकाले उत्तरा गर्भवती आसीत् । अस्याः गर्भात् यस्य जन्म अभवत् सः अग्रे परीक्षितमहाराजः इति ख्यातः यः महाभारतयुद्धस्य पश्चात् हस्तिनापुरस्य राजा अभवत् । अस्य एव पुत्रः जनमेजहयः । जनमेजयस्य मातुः नाम मद्रावती इति । महाभारतकथानुसारम् इयं जनमेजयस्य माता । किन्तु भागवतानुगुणम् इरावती या उत्तरकुमारस्य पुत्री । [१]

महाभारतस्य पूर्वभूमिः[सम्पादयतु]

जनमेजयः सहोदरेण सह

महाभारते अस्य जनमेजयस्य कक्षसेनः, उग्रसेनः, चित्रसेनः, इन्द्रसेनः, सुषेणः नख्यसेनः इति षट् सोदराः आसन् इति उक्तम् । [२]

महाकाव्यस्य आरम्भे एव जनमेजयस्य सर्पराजं तक्षकं विरुद्ध्य विजयस्य विषयः अस्ति । जनमेजयः स्वपितुः परीक्षितस्य मृत्योः पश्चात् हस्तिनापुरस्य सिंहासने आरूढः अभवत् । परीक्षितः पाण्डुवंशस्य एकमात्रं सन्तानम् आसीत् । परीक्षितः सर्पदशनेन मरणं गमिष्यति इति केनचित् महर्षिणा शप्तः । अने सर्पराजस्य तक्षकस्य कारणेन एव अस्य मृत्युः अभवत् । जनमेजयः अनेन प्रकरणेन अतीव खिन्नः आसीत् । अतः सः अमग्रस्य सर्पकुलस्य विनाशं कर्तुं निश्चित्य सर्पयज्ञम् अयोजितवान् । एतत् यज्ञम् अतिभयङ्करं भवति यस्मिन् विश्वस्य सर्वेऽपि सर्पाः विनष्टाः भवन्ति । तदा काश्चित् बालृर्षिः आस्तिकः इति तस्मिन् यज्ञपरिसरे आगतः यस्य माता मानसा इति नागस्त्रीः पिता कश्चित् ब्राह्मणः । तदा वेदव्यासस्य प्रियतमः शिष्यः वैशम्पायनः तत्रागतवान् । जनमेजयः एतस्मात् स्वपूर्वजानां वृत्तान्तं ज्ञातुम् इच्छति स्म । तदा वैशम्पायनमहर्षिः जक्रवर्तिनः भरतात् आरभ्य कुरुक्षेत्रमहासङ्ग्रामपर्यन्तं वंशगाथाम् अकथयत् । उग्रश्रवस्रौती अपि कथां श्रुत्वा नैमिषारण्यं गत्वा शौनकादिमुनीन् श्रावितवान् ।

  1. Raychaudhuri, H.C. (1972). Political History of Ancient India: From the Accession of Parikshit to the Extinction of the Gupta Dynasty. University of Calcutta.  Text " pp.15,35n" ignored (help);
  2. University of Calcutta (Dept. of Letters), ed. (1923). Journal of the Department of Letters.  Text " p2" ignored (help); Unknown parameter |Publisher= ignored (|publisher= suggested) (help);
"https://sa.wikipedia.org/w/index.php?title=जनमेजयः&oldid=364642" इत्यस्माद् प्रतिप्राप्तम्