शौनकः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शौनकस्य नामोल्लिखतं पुराणेषु आरण्यकस्य आचार्यरूपेण। 'शौनको नाम मेधावी विज्ञानारण्यके गुरुः’[१]। आचार्यशौनकः एको ब्रह्मवेत्ता ऋषिः आसीत् । अनेन वेदानामध्यात्मपरका व्याख्या कृताऽस्ति । यतोऽस्य वामीयभाष्ये आत्मानन्देन लिखितम्- 'अध्यात्मविषयां शौनकादिरीतिम्' इति।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. पद्मपुरा० ५॥१॥१८
"https://sa.wikipedia.org/w/index.php?title=शौनकः&oldid=425144" इत्यस्माद् प्रतिप्राप्तम्