जफराबादी महिषः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ब्राजीलदेशे जफराबादी-मुर्रा-महिषयोः एकः यूथः

जफराबादी महिषः, जाफ्राबादी महिषः अथवा गिरमहिषः [१] एकः नदीमहिषः अस्ति यस्य उत्पत्तिः भारतस्य गुजरातदेशे अभवत् । [२] विश्वे प्रायः २५,००० जफराबादीमहिषाः सन्ति इति अनुमानं भवति । [३] भारतस्य पाकिस्तानस्य च महत्त्वपूर्णेषु महिषजातेषु अन्यतमम् अस्ति | [४] जफराबादी महिषः ब्राजीलदेशं प्रति निर्यातिता प्रथमा महिषजातिः अपि अस्ति, [५] अपि च २०१७ तमे वर्षे ब्राजील्देशे पालितानां चतुर्णां महिषजातीनां मध्ये एकः अपि अस्ति, अन्ये भूमध्यसागरीयः, मुर्राः, दलदलमहिषाः च सन्ति [६]

भारतीयराष्ट्रीयवैज्ञानिकदस्तावेजकेन्द्रे उक्तं यत् जफराबादीमहिषः आफ्रिकाकेपमहिषस्य भारतीयजलमहिषस्य च संकरः अस्ति, पूर्वं मूलतः वधार्थं ब्रिटिशभारते आनीता आसीत् [७] केन्द्रं महिषस्य वीर्यगुणवत्तायाः प्रमुखकारणेषु अन्यतमम् इति टिप्पणीं करोति । [७] संकरमहिषाः जफराबादनगरे बहुधा उपस्थिताः आसन्, अतः तेषां नाम जाफराबादीमहिषः इति अभवत् । [७] जफराबादीमहिषाणां शिरः तुल्यविशालाः, स्थूलाः, समतलशृङ्गाः च भवन्ति, ये कण्ठस्य पार्श्वेषु पतित्वा कर्णपर्यन्तं ऊर्ध्वं गच्छन्ति [८]

विशेषताः[सम्पादयतु]

एते विशालाः पशवः सन्ति ये गिरवनेषु शुद्धरूपेण दृश्यन्ते । अस्याः जात्याः प्रजननक्षेत्रं गुजरातस्य कच्छ, जामनगरमण्डलानि च सन्ति ।

शिरः कण्ठः च विशालः भवति । ललाटं सुप्रमुखं विस्तृतं मध्ये किञ्चित् अवसादं च । शृङ्गेन साकम् शिरः अपि किन्चित् लम्बितमपि दृश्यते

शृङ्गाणि गुरु भवन्ति, कण्ठस्य प्रत्येकं पार्श्वे पतितुं प्रवृत्ताः भवन्ति ततः बिन्दौ उपरि गच्छन्ति, परन्तु मुरा जातिम् (शृङ्गाः पतन्ति) अपेक्षया न्यूनतया कठिनतया वक्राः भवन्ति

वर्णः प्रायः कृष्णः भवति ।

अस्य क्षीरस्य औसतं उत्पादनं १०० तः १२०० किलोग्रामपर्यन्तं भवति । एतेषां पशूनां पालनं प्रायः मालधारी-नामकैः पारम्परिकैः प्रजनकैः क्रियते, ये परिव्राजकाः सन्ति ।

महिषः गुरुः कर्षण-शकटयोः उपयोगाय च् युक्तम् भवति ।

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जफराबादी_महिषः&oldid=477561" इत्यस्माद् प्रतिप्राप्तम्