जयदेवाचार्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(जयदेव इत्यस्मात् पुनर्निर्दिष्टम्)


जयदेव आचार्यः (Jayadeva) कश्चन संस्कृतस्य आलङ्कारिकः वर्तते । तस्य पिता जीवदेव आचार्यः । एतस्य पीयूषवर्षः इत्यपि नामान्तरं विद्यते इति स्वयं स्वीये ग्रन्थे अवोचत् । एतेन चन्द्रालोकः इति ग्रन्थः लिखितः । जयदेवस्य पिता महादेवः इति । मातुः नाम सुमित्रा । एषः विदर्भदेशीयः आसीत् । एतस्य कालः स्पष्टतया न ज्ञायते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जयदेवाचार्यः&oldid=444000" इत्यस्माद् प्रतिप्राप्तम्