जयन्त भट्ट

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जयन्त भट्ट ( 820 – 900 CE ) काश्मीरी कविः, शिक्षकः, तार्किकः, राजा सङ्करवर्मनस्य सल्लाहकारः च आसीत् । सः हिन्दुदर्शनस्य न्यायविद्यालयस्य दार्शनिकः आसीत् | [१] [२] सः न्यायदर्शनस्य विषये त्रीणि ग्रन्थानि रचितवान् : येषु एकं न ज्ञायते, द्वितीयं रूपकनाटकं, तृतीयं पाणिनीयव्याकरणस्य टीका आसीत् ।

प्रारम्भिक जीवन[सम्पादयतु]

जयन्तः सम्पन्न ब्राह्मणकुटुम्बे जातः | [२] सः बालविदुषी आसीत्, पाणिनीयस्य अष्टाध्यायी इत्यस्य टीका रचयन् नव-वृत्तिकारः अथवा नूतनः भाष्यकारः इति नाम अर्जितवान् । [३] पश्चात् जीवने सः विविधशास्त्रेषु आगमेषु च निपुणतां प्राप्तवान्, विद्वान्विमर्शेषु विशिष्टः अभवत्, स्वज्ञानं च छात्राणां कृते प्रसारितवान्|

जयन्तस्य जन्मवर्षं, आयुः, तस्य लिखितग्रन्थानां विद्वान्विमर्शस्य विषयः अस्ति। तस्य दार्शनिकग्रन्थः न्यायमञ्जरी अपि च तस्य नाटकम् आगमण्डाम्बरः, राजा सङ्करवर्मन (883 – 902 CE.) समकालीनत्वेन निर्दिशति ।

जयन्तस्य पुत्रस्य अभिनन्दस्य कादम्बरिकाथासारः इति ग्रन्थे जयन्तस्य प्रपितामहः राजा ललितादित्य मुक्तपीडस्य मन्त्री आसीत् इति उल्लेखः अस्ति, यः ८ शताब्द्याः द्वितीयचतुर्थांशस्य कर्कोटावंशस्य शासकः आसीत्|

वंश:[सम्पादयतु]

कादम्बरिकाथासारः जयन्तस्य वंशस्य विषये किञ्चित् सूचनां ददाति । तत्र उक्तं यत् तस्य पूर्वजः शक्तिः ब्राह्मणः आसीत्, गौडप्रदेशस्य भारद्वाजगोत्रस्य प्रत्यक्षपितृवंशजः च आसीत्, यः काश्मीरस्य सीमासमीपे दरवाभिसर-नगरे निवसति स्म तस्य पुत्रस्य नाम मित्रं पौत्रः शक्तिस्वामिनः (शक्तिस्वामिनः) ।

जयन्तस्य प्रपितामहः शक्तिस्वामिनः कर्कोटावंशस्य काश्मीरस्य ललितादित्य मुक्तपीडस्य मन्त्री आसीत् ( c. ७२४ – ७६१ ई.) । जयन्तः न्यायमञ्जरी-ग्रन्थे उल्लेखं करोति यत् तस्य पितामहः आधुनिकराजौरी -नगरस्य उत्तरदिशि स्थितः इति मन्यमानं गौरमुलकं नाम ग्रामं मुक्तपीडराजात् प्राप्तवान् शक्तिस्वामिनः जयन्तस्य पिता चन्द्रः नाम पुत्रः आसीत् । [३]

जीवन विशेषा:[सम्पादयतु]

अगमदम्बरे भट्टस्य राजनैतिकवृत्तेः विषये विवरणं प्राप्यते । सः काश्मीरीराजस्य सङ्करवर्मनस्य सल्लाहकारः आसीत् | स्वपदे निलम्बरा सम्प्रदायस्य काश्मीरतः निर्वासने भूमिकां निर्वहति स्म। तांत्रिकसाहित्यस्य विषये टिप्पणीं कुर्वन् सः तर्कयति स्म| यत् नीलम्बरसम्प्रदायः "अनैतिकशिक्षाणां" प्रचारं करोति इति । जयन्ता निलम्बराः "केवलं नीलवस्त्रं धारयन्ति, ततः समूहरूपेण अप्रतिबन्धितं सार्वजनिकमैथुनं कुर्वन्ति" इति दावान् अकरोत् । सः तर्कयति स्म यत् एषा प्रथा "अनावश्यकम्" अस्ति तथा च समाजस्य मौलिकमूल्यानां कृते तर्जनं करोति । [४]

रचना:[सम्पादयतु]

दार्शनिक कृतियाँ[सम्पादयतु]

जयन्तेन न्यायदर्शनस्य विषये त्रीणि ज्ञातानि ग्रन्थानि लिखितानि, येषु द्वे अद्यापि जीविताः सन्ति ।

तस्य द्वितीयः न्यायकालिका (न्यायवृक्षस्य अङ्कुरः) न्यायविद्यालयस्य आधारग्रन्थस्य न्यायसूत्रस्य मूलसिद्धान्तानां अवलोकनम् अस्ति | तस्य तृतीयः ग्रन्थः पल्लवः (सम्भवतः न्यायपल्लवः, A Twig of the Nyaya tree)। [३]


जयन्तः न्यायमञ्जरीयां उल्लेखं करोति यत् सः राज्ञः वने निरुद्धः सन् एतत् ग्रन्थं लिखितवान् । अयं ग्रन्थः स्वतन्त्रः ग्रन्थः इति कारणेन अद्वितीयः अस्ति, न तु पूर्वग्रन्थस्य भाष्यम् ।

द्वितीयं जयन्तस्य मते न्यायस्य उद्देश्यं हिन्दुधर्मस्य प्राचीनतमानां शास्त्राणां वेदानाम् अधिकारस्य रक्षणं भवति, यदा तु पूर्वन्यायविद्वांसः न्यायं संज्ञानवस्तूनाम् वास्तविकस्वभावविषये यथार्थज्ञानं प्रदातुं अनविक्षिकी (वैज्ञानिकाध्ययनम्) इति मन्यन्ते स्म|

साहित्यिक कृतियाँ[सम्पादयतु]

तस्य प्रमुखं साहित्यिकं आगामदम्बर, चतुर्विधं संस्कृतनाटकम् । तस्य नाटकस्य नायकः मीमांसाविद्यालयस्य युव स्नातकः अस्ति, यः तर्कद्वारा सर्वान् वेदविरोधिनां पराजयं कर्तुम् इच्छति । [३]

मतम्[सम्पादयतु]

भगवान[सम्पादयतु]

ईश्वरस्य अस्तित्वस्य चर्चा न्याय मञ्जुरी इत्यस्य प्रथमभागे प्राप्यते । जयन्तः ईश्वरस्य जगतः च यथार्थदृष्टिकोणस्य अनुसरणं करोति तथा च ईश्वरं जगतः यथार्थं पर्याप्तं च कारणं इति अनुकूलतर्कयुक्तानां तर्कानाम् सम्भावनायाः रक्षणं करोति। [५]

लोकायतानां विशये[सम्पादयतु]

जयन्तभट्टः लोकायत- दर्शन-विद्यालयस्य आलोचनं कृतवान् यत् तेन लोकायत-संस्कृतेः विकासः न कृतः । सः अवदत्, "लोकयतः न आगमः . अर्थात् सांस्कृतिकजीवनस्य मार्गदर्शकः नास्ति, न कर्तव्यं न कर्तव्यं च इति व्यवस्था; अतः गैरजिम्मेदारविवादः एव अन्यत् किमपि नास्ति। [६]

आङ्ग्ल अनुवादा:[सम्पादयतु]

द क्ले संस्कृत् लैब्ररि Csaba Dezső इत्यस्य आगमडम्बार अनुवादः Much Ado about Religion इति शीर्षकेण प्रकाशितः |




सन्दर्भाः[सम्पादयतु]

  1. Hindu God, Christian God: How Reason Helps Break Down the Boundaries Between Religions. pp. 39–40. 
  2. २.० २.१ Much Ado about Religion. pp. 15–17. 
  3. ३.० ३.१ ३.२ ३.३ Csaba Dezso. "Introduction to Agamadambara". Archived from the original on 2016-04-10. आह्रियत 2023-02-28. 
  4. The Tantric Body, The Secret Tradition of Hindu Religion. pp. 48–49.  |coauthors= requires |author= (help)
  5. Hindu God, Christian God: How Reason Helps Break Down the Boundaries Between Religions. pp. 39–45. 
  6. Myths of Composite Culture and Equality of Religions. pp. 33–34. 
"https://sa.wikipedia.org/w/index.php?title=जयन्त_भट्ट&oldid=480332" इत्यस्माद् प्रतिप्राप्तम्