जातिव्यवस्थायाः इतिहासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारते जातिव्यवस्थायाः दीर्घः इतिहासः अस्ति । समाजे व्यवसायसंरचनायाः सरलीकरणाय वर्गीकरणव्यवस्थारूपेण आरब्धा । परन्तु समाजे जनानां मध्ये भेदभावस्य मार्गः अचिरेण एव अभवत् । कस्मिन्चित् काले व्यक्तिस्य आनुवंशिकत्वं जातम्, एतेन समाजे संकुचितवृद्धिः अभवत् ।


यत् बहुजनाः न जानन्ति तत् जातिव्यवस्थायाः वास्तविकः इतिहासः। यदा आर्यवंशः भारते अनेकानि स्थानानि जित्वा अभवत् तदा तस्य आरम्भः अभवत् । ते सामान्यजनस्य भूमिं धारयन्ति स्म, येन जनाः स्वस्य अज्ञातेषु भिन्नक्षेत्रेषु गन्तुं बाध्यन्ते स्म । एकदा समाजः स्थिरस्थाने आगन्तुं आरब्धवान् तदा आर्यशासकाः जनसमूहं विविधवर्गीकरणेषु पृथक्करणस्य विचारं प्राप्तवन्तः । एतेन तेषां कार्यं बहु अधिकं कार्यक्षमतया सम्पादयितुं साहाय्यं भविष्यति। तेषां विचारः आसीत् यत् तेषां जनानां समुच्चयः भविष्यति ये उत्सवेषु विशेषेषु च पवित्रकर्मणां कार्याणां च पालनं करिष्यन्ति इति । एते जनाः ब्राह्मणाः इति उच्यन्ते स्म, तेषां लोकदेवज्ञानात् सुसम्मानाः आसन्। केचन आर्यनराजाः एतेषां याजकानाम् अपि प्रासादस्य अत्यन्तं समीपे भूमिं गृहाणि च प्रदत्तवन्तः येन ते तेभ्यः बहु आशीर्वादस्य वर्षणं कुर्वन्ति स्म, सर्वेषां शासकानाम् इच्छां साकारं भवेत् इति देवं प्रार्थयन्ति स्म।

आर्यशासकाः युद्धे अतीव रुचिं लभन्ते स्म तथा च युद्धस्य विषये बहु ज्ञानं भवति स्म | तथा च तेषां बहु ज्ञानम् आसीत् यथा शस्त्रप्रयोगस्य तकनीकाः इत्यादयः…| ते भारते निवसितुं पूर्वं बहु स्थानानि जितवन्तः। भारते निवसित्वा अपि ते समीपस्थेषु राज्येषु देशेषु च युद्धं कर्तुं न त्यक्तवन्तः । तेषां एतस्याः आवश्यकतायाः पूर्तये तेषां शस्त्र-अश्व-गज-सामान्यतया युद्ध-कुशलैः बहुभिः जनाभिः सह महती सेनायाः आवश्यकता आसीत् । एतदर्थं ते समाजस्य अन्यं वर्गं गृहीत्वा युद्धज्ञानेन प्रशिक्षितुं, सुसज्जितुं च गतवन्तः । यथा यथा आर्यराज्यस्य विस्तारः भवति स्म तथा तथा अधिकसैनिकानाम् आवश्यकता वर्धमाना आसीत् । अनेन युद्धकार्यविशेषज्ञैः आर्यशासकैः जनानां अन्यवर्गीकरणस्य निर्माणं जातम् । समाजे जनानां एतत् वर्गीकरणं क्षत्रियः इति उच्यते स्म, तेषां कार्यं च सर्वदा राज्यस्य रक्षणं, राजा आदेशं ददाति चेत् युद्धस्य उपयोगेन क्षेत्रस्य विस्तारः च आसीत् क्षत्रियाणां कार्यं बहु सम्मानितम् आसीत् यतः ते सामान्यजनस्य हिताय कार्यं कुर्वन्ति स्म।

समाजे तृतीयः जनानां समूहः कृषकाः, व्यापारिनः, शिल्पिनः च आसन् । समाजस्य सुचारुकार्यस्य कृते एते जनाः अतीव अत्यावश्यकाः आसन् । अस्मिन् जनसमूहेन दैनन्दिनस्य आवश्यकताः पूर्यन्ते स्म तथा च तेषां विना राज्यं स्थगितम् आगमिष्यति स्म। ते न तावत् अत्यन्तं सम्मानिताः आसन् यथा ब्राह्मणाः क्षतिराः वा। परन्तु तेषां समाजे अद्यापि तेषां सम्माननीयं स्थानं आसीत् । प्रथमयोः समूहयोः विरुद्धं तेषां भेदभावः अपि कृतः चेदपि तेषां मानवअधिकारस्य अभ्यासं कर्तुं अनुमतिः दत्ता आसीत् ।

Caste_System

जातिव्यवस्थायाः


समाजे एतादृशाः जनाः आसन् ये एतेषु ३ वर्गेषु कस्यापि अन्तर्गतं न पतन्ति स्म । एते जनाः मानवरूपेण अशुद्धयः इति मन्यन्ते स्म । समाजे त्रयः समूहाः राजा च एतेषां जनानां किमपि कार्ये ध्यानं न दत्तवन्तः। एते जनाः शूद्राः बहिष्कृताः वा इति उच्यन्ते स्म। शूद्राणां कठोरनियमाः आसन् तथा च केचन इव आसन् यथा ते दिवा भ्रमणं कर्तुं न शक्नुवन्ति यतः तेषां छाया उच्चजातीयस्य उपरि पतति स्म। एतेन उच्चवर्णीयः व्यक्तिः अशुद्धः भविष्यति। अन्ये केचन प्रतिबन्धाः आसन् यत् ते साम्प्रदायिककूपस्य जलस्य उपयोगं कर्तुं वा मन्दिरपरिसरं प्रविष्टुं वा उच्चजातीयजनः यत्र भोजनं करिष्यति तत्र भोजनं कर्तुं वा न शक्नुवन्ति यतः तेषां अस्तित्वं अशुद्धं मन्यते स्म एतेषु सर्वेषु विषयेषु तेषां संलग्नता तानि तत्तदानि वस्तूनि अशुद्धानि भविष्यन्ति, उच्चवर्णीयः कोऽपि तस्य सम्पर्कं कर्तुं न शक्नोति। ते शौचालयस्य शोधनं, कचराणां निष्कासनं, केशच्छेदनं, जूतानां स्थापनम् इत्यादीनि कार्याणि कुर्वन्ति स्म । मूलतः तेषां कार्याणि अस्वच्छतायुक्तानि किन्तु अतीव आवश्यकानि इति व्यवह्रियन्ते स्म। एतदेव कारणं यत् तेषां समाजस्य भागः भवितुं अनुमतिः आसीत् किन्तु अस्पृश्यानां अमानवजीवानां इव व्यवहारः कृतः आसीत् ।

अस्माकं देशे अद्यापि जातिव्यवस्था अतीव प्रचलिता अस्ति किन्तु विशेषतः नगरक्षेत्रेषु तस्याः तीव्रता अवश्यमेव न्यूनीकृता अस्ति। नगरीयक्षेत्रेषु जनाः द्रुतगतिजीवने एतावन्तः व्यस्ताः सन्ति यत् ते कस्यचित् व्यक्तिस्य जातिपृष्ठभूमियोः विषये बहु ध्यानं न ददति। यदि व्यक्तिः स्वस्य परिश्रमस्य कारणेन पदं वा पदं वा प्राप्तवान् यत् सम्माननीयम्। ग्राम्यक्षेत्रेषु यद्यपि तस्य न्यूनीकृतं यत् किञ्चित् दशकपूर्वं आसीत् तस्य तुलने, जातिव्यवस्था अद्यापि प्रचलति। ग्राम्यतः नगरपर्यन्तं प्रवासस्य बहुभागः अस्य कारणात् भवति। जनाः स्वस्य वंशानुगतं स्थितिं त्यक्त्वा स्वस्य जातिपृष्ठभूमिसम्बद्धं जीवनं निर्मातुं नगरीयस्थानेषु आगच्छन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

[१] [२]

  1. https://www.studentsofhistory.com/the-aryan-caste-system#:~:text=The%20texts%20state%20that%20Purusha,in%20society%20was%20the%20Brahmins.
  2. https://www.hindustantimes.com/india/origin-of-caste-system-in-india/story-hDFTTyuT6nxBhDqydEil3M.html