जावाजी दादाजी चौधरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जावाजी दादाजी चौधरी
जन्म 1839
थाने,बुम्बै ,ब्रिटिष् इण्डिया
मृत्युः 5 एप्रल् 1892
मुम्बयि
देशीयता भारतीय:
जातिः मराठी
वृत्तिः पत्रकार&Nbsp;edit this on wikidata
Organization निर्णय सागर् प्रेस्
आन्दोलनम् सम्स्कृत भाषा, मराठी भाषा सङ्कलना
धर्मः हिन्दू

जवाजी दादाजी चौधरी (Jawaji Dadaji Choudhari)(जन्म १८३९ – मृत्युः ५ एप्रिल १८९२), निर्वाणसागरस्य प्रमुखः मुद्रणयंत्रस्य स्वामी डाकटिकटनिर्माता च आसीत् । संस्कृतमुद्रणक्षेत्रे तस्य योगदानम् अतीव महत्त्वपूर्णं अपारं च अस्ति । तस्मिन् समये निर्वाणसागरस्य पुस्तकम् अर्थात् दोषरहितं मुद्रणं निर्णयस्य आधारः इति मन्यते स्म । अस्य कारणं जावाजी इत्यस्य निर्दोषं प्रकाशनस्य दृढनिश्चयः इति मन्यते ।

जीवनस्य विशेषताः[सम्पादयतु]

जावाजी इत्यस्य पिता जावाजी ह्यन्चे पञ्जोबा तत्कालीनस्य ठाणेमण्डलस्य मुरबादतालुकस्य निवासी आसीत् । कृषिकार्यं कृत्वा जीवनयापनस्य अवसरः नासीत् इति कारणतः सः मुम्बईनगरस्य उमरखाडीनगरं प्रवासं कृत्वा जमीण्डरस्य कृते कार्यं कृतवान् । तत्रैव प्राथमिकशिक्षां कृतवान् । शिक्षां समाप्य अनेकेषु मुद्रणालयेषु मुद्रणविभागेषु च कार्यं कृतवान् ।इन्दुप्रकाशहया मुद्रणालयस्य स्थापना १८६२ तमे वर्षे अभवत् । तत्र टाइप फाउण्ड्री आरभ्य जावाजी इत्यादीनां तकनीकीजनानाम् आवश्यकतायाः कारणात् अटन्यी नेमान्यानगरम् आगतः । अस्मिन् स्थाने वर्षद्वयं यावत् कार्यं कृत्वा जावाजी अन्यस्मात् प्राच्यमुद्रणयंत्रस्य निर्माणस्य कार्यं स्वीकृतवान् । पश्चात् सः रानुजी, रावजी इत्यादिभिः सह सहकार्यं कृत्वा स्वतन्त्रम् उद्योगं प्रारभत ।

१८६९ तमे वर्षे जवाजी दादाजी हियानी इत्यनेन निर्वाणसागरमुद्रणालयस्य स्थापना कृता । क्रि.श १८६९-१८७०) निर्वाणसागरः चपखानयत वसाईस्य प्रख्यातः ज्योतिषी चिन्तामणि पुरुषोत्तमशास्त्री पुरन्दरे इत्यनेन सह मिलित्वा स्वस्य पञ्चाङ्गं प्रकाशितवान् । निर्वाणसागर मुद्रणालयेन मराठी-संस्कृतभाषासु धार्मिकसाहित्यं शुद्धसुन्दररूपेण प्रकाशयितुं उपक्रमः कृतः अस्ति। पुस्तकस्य पाठस्य अन्तिमरूपेण निर्धारणाय, सामग्रीयां टिप्पण्यानि योजयितुं च अनेके विद्वांसः नामाङ्किताः । डॉ. अन्ना मोरेश्वर कुन्ते, शंकर पांडुरंग पंडित, काशीनाथ पांडुरंग परब, नारायण विष्णु बापत, गोविन्द शंकर शास्त्री बापत, पांडी। दुर्गाप्रसाद, वासुदेवशास्त्री पंशीकर आदि। एते विद्वांसः मुख्यतया संस्कृतग्रन्थानां सम्पादने निरताः आसन् ।

पण्डित दुर्गाप्रसाद हयानी संस्कृतसाहित्यस्य प्रयत्नशीलः छात्रः आसीत् । चयनितसाहित्यस्य सम्पादनानन्तरं निर्वाणसागरः मासिकरूपेण ' काव्यमाला ' इति मासिकं 1886 जनवरीतः प्रारब्धवान् । अस्मात् मासिकात् प्रकाशितं साहित्यं ९५ पुस्तकमालायां प्रकाशितम् ।

जावाजी जनार्दनबालाजी मोदकस्य सम्पादकत्वे १८९० तमे वर्षे स्वस्य मराठीमासिकं ' कवितासंकलनम् ' इति प्रकाशनं प्रारभत । मोरोपन्त, वामन पंडित, मुक्तेश्वर, आनंदतनाय, अमृतराई ने अपनी कविताओं का प्रकाशन शुरू किया। काव्यसंग्रहस्य ३ मासाभ्यन्तरे जनार्धनबालाजी मोदकस्य निधनं जातम्, तदनन्तरं काव्यसंग्रहस्य सम्पादनपदं वामनदाजीं प्राप्तम् । नारायण चिन्तामण केलकर, बालकृष्ण अनंत भिडे, दामोदरपन्त अदिनी च पत्रिकायाः मरणोत्तर सम्पादकाः आसन् । १९०९ तमवर्षपर्यन्तं एतत् मासिकं प्रचलति स्म । सन्तपन्तवाङ्मयेन सह ऐतिहासिकव्यक्तिनां दुर्लभानि चित्राणि, चित्राणि, रेखाचित्राणि च केवलं मासिकरूपेण प्रकाश्यन्ते स्म ।

जावाजी दादाजी इत्यस्य निर्वाणसागरप्रेसः, टकसालपत्रः च देवनागरीलिप्यां मुद्रणस्य इतिहासे बहु योगदानं दत्तवन्तः । जावाजी अनेकेषां तालादस्तावेजानां संवीक्षणं कृत्वा अनेकेषां विद्वानानां सल्लाहेन केवलं दोषरहितप्रतियाः एव प्रकाशितवान् ।



मूलानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जावाजी_दादाजी_चौधरी&oldid=478668" इत्यस्माद् प्रतिप्राप्तम्