सामग्री पर जाएँ

जियाउर्रहमान आज़मी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
प्रो. डॉ. जियाउर्रहमान आज़मी
Religion इस्लाम धर्म
Denomination सुन्नी
Alma mater जमिया दारुसलम
इस्लामिक मदीना विश्वविद्यालय
राजा अब्दुल अजीज विश्वविद्यालय
अल-अजहर विश्वविद्यालय
Personal
Nationality भारत
Born 1943[]
बिलरियागंज, उत्तर प्रदेश, भारत
Died 30 जुलाईमाह 2020
मदीना, सऊदी अरब

जियाउर रहमान आज़मी (जन्म: १९४३-२०२०) मुस्लिम लेखकः, विद्वान्, प्राध्यापकः च आसीत् यः भारतस्य उत्तरप्रदेशस्य आजमगढतः अरबदेशं प्रव्रजितवान् तथा च यः इस्लामिकविश्वविद्यालये मदीना-विश्वविद्यालये हदीसस्य डीनरूपेण अपि कार्यं कृतवान् ।

व्यक्तिगत जीवन

[सम्पादयतु]

लेखकस्य मते सः ब्राह्मणकुटुम्बे जन्म प्राप्य उत्तरप्रदेशस्य आजमगढस्य समीपस्थे बिलारियागञ्जे ग्रामे बङ्केलाल इति नाम च आसीत् ।  १६ वर्षे सः इस्लामधर्मं स्वीकृतवान्[][] सः स्वस्य गृहनगरात् ओमराबादस्य जामिया दारुसलामनगरं गतः यत्र सः प्रायः ५ वर्षाणि यावत् कुरान-हदीसयोः अध्ययनं कृत्वा अरबी-इस्लामिक-अध्ययनयोः उपाधिं प्राप्तवान्  मदीना-नगरस्य इस्लामिकविश्वविद्यालयात् स्नातकः ।  मक्कानगरस्य किङ्ग् अब्दुल अजीजविश्वविद्यालयात् स्नातकोत्तरपदवीं सम्पन्नवान्, अल-अजहारविश्वविद्यालयात् च पीएचडी प्राप्तवान् ।

मदीना-नगरस्य इस्लामिकविश्वविद्यालये प्राध्यापकत्वेन नियुक्तः ।  सः सऊदी अरबदेशस्य नागरिकतां प्राप्तवान् ।  २०२० तमस्य वर्षस्य जुलै-मासस्य ३० दिनाङ्के यदा सः मृतः तदा सः विश्वविद्यालये हदीस-विभागस्य डीनः आसीत् ।[]

पुस्तकानि

[सम्पादयतु]

आज्मी स्वस्य आत्मकथा सहितं २० तः अधिकानि पुस्तकानि रचितवान् ।  तस्य प्रसिद्धतमं पुस्तकं "अल-जमील कामिल फि अल-हदीथ अस-सहिह अल-शामिल" अस्ति यस्मिन् सर्वेषां प्रामाणिकानां हदीस संग्रहः अस्ति

हिन्दीभाषायां "कुरान मजीदस्य विश्वकोश" इति लिखितवान्, तथा च "कुरान की शीतलछायेत में" इति लिखितवान् यत् उर्दू-मराठीभाषायां अपि प्रकाशितम् आसीत् । https://archive.org/details/quranachyasheetalchhayet </ref>

बाह्यलिङ्कानि

[सम्पादयतु]

द्रष्टव्यम् अपि

[सम्पादयतु]

सन्दर्भः

[सम्पादयतु]
  1. Desk, Caravan. "A Journey from UP Hindu Brahmin Family to Top Scholar of Islamic World". Archived from the original on 1 अक्तूबर 2020.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  2. "कुछ लेखक के बारे में", पुस्तक "इस्लाम की शीतल छाया में", पृष्ठ 10 https://archive.org/details/QuranKiSheetalChaya
  3. "Biography of Shaykh Dhiya Ar-Rahman A’zami". Archived from the original on 16 August 2020.  Unknown parameter |url-status= ignored (help)
  4. "Renowned Hadith Scholar & Muslim Convert From Hinduism Shaykh Dhiya Ur-Rahman Azmi Passes Away In Madinahs". The Cognate. July 30, 2020. 

]]

"https://sa.wikipedia.org/w/index.php?title=जियाउर्रहमान_आज़मी&oldid=488693" इत्यस्माद् प्रतिप्राप्तम्