जी० स० घुरये

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जी.स.घुर्ये

जी० स० घुरये[सम्पादयतु]

गोविन्द सदाशिव घुर्ये (१२ दिसम्बर १८९३ – २८ दिसम्बर १९८३) एकः अग्रणी भारतीयः शैक्षणिकः आसीत् यः समाजशास्त्रस्य प्राध्यापकः आसीत् । १९२४ तमे वर्षे बम्बईविश्वविद्यालये समाजशास्त्रविभागस्य प्रमुखः द्वितीयः व्यक्तिः अभवत् ।तथा, भारते भारतीय समाजशास्त्र एवं समाजशास्त्र इत्यस्य संस्थापकत्वेन व्यापकतया गण्यते।

जी० स० घुरये
जन्म १२ दिसम्बर १८९३ , मालवान, बम्बई राष्ट्रपतित्व, ब्रिटिश भारत
मृत्युः

२८ दिसम्बर १९८३ (आयु ९०) २.

बम्बई, महाराष्ट्र, भारत[
देशीयता भारतीय
नागरिकता भारतीय , पूर्व ब्रिटिश विषय
शिक्षणस्य स्थितिः केम्ब्रिज विश्वविद्यालय
वृत्तिः समाजशास्त्र, मानवशास्त्र
भार्या(ः) सजुबाई घुरये

जी एस घुर्ये जन्म, सारस्वतब्राह्मणसमुदाये १२ दिसम्बर १८९३ तमे वर्षे वर्तमानमहाराष्ट्रस्य मालवाननगरे अभवत् । तस्य प्रारम्भिकं विद्यालयं बम्बईनगरस्य गिरगौम-नगरस्य आर्यशिक्षासङ्घस्य उच्चविद्यालये, ततः रियासतराज्यस्य जूनागढस्य बहादुरखञ्जी-उच्चविद्यालये जूनागढे च अभवत् । सः जूनागढ-नगरस्य बहाउद्दीन-महाविद्यालये, १९१२ तमे वर्षे, सम्मिलितः, परन्तु एकवर्षेण अनन्तरं बम्बई-नगरस्य एल्फिन्स्टोन्-महाविद्यालये गत्वा, ततः बी.ए.(संस्कृतम्), एम.ए.(संस्कृतम्) च उपाधिं प्राप्तवान् । सः बी.ए.-उपाधिना भौ दाजी-पुरस्कारं, एम.ए.-उपाधिना च कुलपतिस्वर्णपदकं च अर्जितवान् ।एम.ए.-परीक्षां सम्पन्नं कृत्वा घुर्ये इङ्ग्लैण्डदेशे अग्रे अध्ययनार्थं छात्रवृत्तिम् अवाप्तवान् तथा १९२२ तमे वर्षे केम्ब्रिजविश्वविद्यालयात् पीएचडी-पदवीं प्राप्तवान् | घुरये डब्ल्यू एच् आर रिवर्स इत्यनेन अतीव प्रभावितः आसीत्, यः तस्य पीएचडी मार्गदर्शकः आसीत् | ए सी हड्डोनइत्यस्य अधीनं शोधप्रबन्धः |मालवानस्य समीपस्थस्य वेङ्गुरला-नगरस्य साजुबाई-इत्यनेन सह घुरये विवाहः अभवत् । तस्य पुत्रः सुधीश घुर्ये गणितज्ञः सांख्यिकीविदः च अस्ति, पुत्री कुमुद् जी घुर्ये च बैरिस्टर् आसीत् ।

घुर्ये १९२४ तमे वर्षे बम्बई विश्वविद्यालये समाजशास्त्रविभागस्य प्रमुखत्वेन नियुक्तः, १९५९ तमे वर्षे च सेवानिवृत्तः अभवत् ।१९१९ तमे वर्षे पैट्रिक गेड्डेस् इत्यनेन विभागस्य स्थापना कृता तथापि यदा घुरये इत्यनेन कार्यभारः स्वीकृतः तदा सः बन्दीकरणस्य मार्गे आसीत् विभागः पुनः एकवारं घुर्येन सह सजीवः अभवत्, अधुना, घुर्यः वास्तविकः संस्थापकः इति गण्यते, ततः परं तत्र समाजशास्त्रस्य अध्ययनं "आकारं" दत्तवान् ।सः भारतीयसमाजविज्ञानसङ्घस्य, तस्य वृत्तपत्रस्य समाजशास्त्रीयबुलेटिनस्य च स्थापनां कृतवान्, उभयोः प्रमुखत्वेन च कार्यं कृतवान् । सः केचन वर्षाणि यावत् बम्बई-नृविज्ञान-सङ्घस्य प्रमुखः अपि अभवत् ।निवृत्तेः अनन्तरं सः बम्बई विश्वविद्यालयस्य प्रोफेसर एमेरिटस् इति कार्यं कृतवान् तस्य सम्मानार्थं न्यूनातिन्यूनं त्रीणि फेस्ट्स्क्रिफ्ट्-पत्राणि निर्मिताः, येषु द्वौ तस्य जीवनकाले एव आसन् सः कुलम् ८० शोधप्रबन्धानां मार्गदर्शनं कृतवान्, ३२ पुस्तकानां अन्येषां च कतिपयानां पत्राणां लेखनं कृतवान् ।पश्चात् तस्य विषये न्यूनातिन्यूनं द्वौ प्रबन्धौ लिखितौ ।

तस्य छात्रेषु प्रख्यातसमाजसुधारकः बुद्धिजीवी च डॉ. उत्तमराव के.जाधव, ए.जे.अगरकर, वाई.एम.रेगे, एल.एन.चापेकर, एम.जी.कुलकर्णी, एम.एस.ए.राव, इरावती कर्वे, सी.राजगोपालन, वाई.बी.डमले, एम.एन. श्रीनिवास, ए आर देसाई, डी नारायण, आई पी देसाई, एम एस गोर, सुमा चितनीस एवं विक्टर डी’सूजा। तस्य सम्मानार्थं "डॉ. जी. एस. घुर्ये पुरस्कार" इत्यस्य स्थापनां द्रष्टुं अवसरः अपि प्राप्तः ।

घुरये इत्यस्य बौद्धिककार्यं कतिपयेषु दशकेषु व्याप्तम्, यस्मिन् काले सः एकं महत्त्वपूर्णं कार्यसमूहं निर्मितवान् यत् भारते ततः परं च समाजशास्त्रीयप्रवचनस्य आकारं निरन्तरं ददाति | घुरये इत्यस्य एकः मौलिकः ग्रन्थः अस्ति तस्य पुस्तकं "भारते जातिः च" इति प्रथमवारं १९३२ तमे वर्षे प्रकाशितम् ।अस्मिन् अभूतपूर्वग्रन्थे घुरये जातिव्यवस्थायाः ऐतिहासिकं उत्पत्तिं, सामाजिककार्यं, समकालीनभारतीयसमाजस्य अभिव्यक्तयः च परीक्ष्य व्यवस्थितविश्लेषणं कृतवान् . सः जातिस्य सरलव्याख्यानानि केवलं उत्पीडनस्य अथवा श्रेणीक्रमस्य व्यवस्था इति अङ्गीकृतवान्, तस्य स्थाने तस्याः जटिलस्य बहुपक्षीयस्य च स्वरूपस्य उपरि बलं दत्तवान् । घुरये इत्यस्य जातिविषये दृष्टिकोणः सूक्ष्मः बहुपक्षीयः च आसीत् । सः जातिं भारतीयसमाजस्य मौलिकं संगठनात्मकं सिद्धान्तं स्वीकृतवान् परन्तु तस्य गतिशीलं विकसितं च स्वरूपं अपि स्वीकृतवान् । पूर्ववर्तीनां केषाञ्चन विद्वांसानाम् विपरीतम् ये जातिं स्थिरं अपरिवर्तनीयं च सामाजिकसंस्थां पश्यन्ति स्म, घुरये सामाजिक-आर्थिक-परिवर्तनस्य सम्मुखे तस्याः अनुकूलतां लचीलतां च बोधयति स्म |

घुरये इत्यस्य एकः प्रमुखः अन्वेषणः आसीत् यत् "जाति" "वर्ण" च जातिव्यवस्थायाः द्वौ विशिष्टौ किन्तु परस्परसम्बद्धौ पक्षौ इति भेदः । "वर्ण" इति यत्र मनुस्मृति इत्यादिषु प्राचीनग्रन्थेषु उल्लिखितानां चतुर्णां पारम्परिकसामाजिकवर्गाणां (ब्राह्मण, क्षत्रिय, वैश्य, शूद्र) निर्दिश्यते, "जाति" इत्यनेन कालान्तरेण सम्पूर्णे भारते प्रसारितानां असंख्यस्थानीयानां उपजातीनां अभिप्रायः भवति घुरये इत्यस्य विश्लेषणेन जातिस्य एतयोः आयामयोः जटिलपरस्परक्रियायाः, विभिन्नेषु प्रदेशेषु सन्दर्भेषु च तेषां महत्त्वं च स्पष्टीकर्तुं साहाय्यं कृतम् |

जातिविषये कार्यस्य अतिरिक्तं भारते ज्ञातित्वस्य, धर्मस्य, सामाजिकपरिवर्तनस्य च अध्ययने घुरये महत्त्वपूर्णं योगदानं दत्तवान् । तस्य पुस्तके "भारतीयसंस्कृतौ परिवारः ज्ञातित्वं च" (१९५४) इत्यनेन सम्पूर्णे भारते दृश्यमानानां पारिवारिकसङ्गठनस्य विविधरूपाणां, रिश्तेदारीव्यवस्थानां च अन्वेषणं कृतम्, येन परमाणुपरिवारस्य पाश्चात्यकेन्द्रितसंकल्पनाः चुनौतीः दत्ताः, भारतीयसामाजिकजीवनस्य समृद्धविविधतां च प्रकाशिताः | घुरये इत्यस्य जातिविषये दृष्टिकोणाः भारतीयसमाजस्य संस्कृतिविषये च तस्य व्यापकदृष्टिकोणेन आकारिताः आसन् । भारतीयसामाजिकजीवने जातिस्य गहनमूलतां ज्ञात्वा सामाजिकसुधारस्य परिवर्तनस्य च सम्भावनायां अपि सः विश्वासं करोति स्म । स्वसमयस्य केषाञ्चन रूढिवादीनां स्वराणां विपरीतम् घुरये जातिस्य पारम्परिकरूपेण संरक्षणस्य वकालतम् न कृतवान् अपितु सामाजिकपरिवर्तनस्य तर्कसंगतस्य प्रगतिशीलस्य च दृष्टिकोणस्य आह्वानं कृतवान् |

भारतीयसमाजस्य जातिविशेषतानां अन्वेषणं जी.एस.घुर्ये इत्यस्य जटिलतायाः गहनतया सूक्ष्मतया च चिह्नितं "भारते जातिः जातिश्च" इति स्वस्य मौलिकग्रन्थे अन्येषु लेखनेषु च घुर्यः जातिस्य बहुपक्षीयप्रकृतेः गहनतया अध्ययनं कृतवान्, तस्य ऐतिहासिकमूलस्य, सामाजिककार्यस्य, समकालीनभारते प्रकटीकरणस्य च परीक्षणं कृतवान् | जातिविशेषतानां विषये घुरये इत्यस्य विश्लेषणं विस्तरेण अन्वेषयाम: ,

  • श्रेणीबद्धसामाजिकसंरचना : घुरये इत्यनेन भारते जातिः श्रेणीबद्धसामाजिकसंरचनायाः लक्षणं भवति इति बोधयति स्म, यत्र प्रत्येकं जातिः सामाजिकपदानुक्रमे विशिष्टस्थानं धारयति अस्य श्रेणीक्रमस्य शिखरस्थाने ब्राह्मणाः सन्ति, ये परम्परागतरूपेण पुरोहिताः विद्वान् च इति गण्यन्ते, तदनन्तरं क्षत्रियः (योद्धाः शासकाः च), वैश्याः (व्यापारिणः व्यापारिणः च), शूद्राः (श्रमिकाः सेवाप्रदातारः च) च सन्ति एतेषां वर्णानाम् अधः अनेकाः जातिः उपजातिः वा सन्ति, प्रत्येकस्य स्वकीया सामाजिकस्थितिः, व्यवसायः च अस्ति । एषा श्रेणीबद्धव्यवस्था सामाजिकपरस्परक्रियाः, संसाधनानाम् उपलब्धिः, गतिशीलतायाः अवसराः च निर्दिशति |
  • अन्तः विवाहः व्यावसायिकविशेषता च : अन्तः विवाहः अथवा स्वजाति-उपजाति-अन्तर्गतं विवाहस्य प्रथा घुर्यस्य मते जातिस्य मौलिकं वैशिष्ट्यम् अस्ति एषा प्रथा सामाजिकसीमाः सुदृढां करोति, जातिपरिचयानां शुद्धतां च पीढिभिः रक्षितुं साहाय्यं करोति । तदतिरिक्तं जातिः व्यवसायेन सह निकटतया सम्बद्धा अस्ति, यत्र व्यक्तिभिः सामान्यतया स्वजातिसम्बद्धस्य वंशानुगतव्यापारस्य अनुसरणं करणीयम् इति अपेक्षा भवति । एतत् व्यावसायिकविशेषीकरणं सामाजिकव्यवस्थायाः निर्वाहने समाजस्य अन्तः श्रमविभाजने च योगदानं ददाति ।
  • सांस्कृतिकं संस्कारात्मकं च महत्त्वम् : जातिः केवलं सामाजिक-आर्थिकसंस्था न अपितु भारतीयसमाजस्य गहनं सांस्कृतिकं संस्कारात्मकं च महत्त्वम् अस्ति। घुर्ये धार्मिकाणां विश्वासानां, रीतिरिवाजानां, व्यवहारानां च स्वरूपनिर्माणे जातिस्य भूमिकां प्रकाशितवान् । प्रत्येकं जातिः स्वकीयाः संस्काराः, परम्पराः, धार्मिकानुष्ठानानि च सन्ति ये तस्याः विशिष्टपरिचयं सामाजिकसङ्गतिं च सुदृढां कुर्वन्ति । शुद्धता-प्रदूषण-संस्कारः, आहार-प्रतिबन्धः, विवाह-रीतिरिवाजः इत्यादयः जाति-आधारित-प्रथाः जाति-सीमानां अखण्डतां निर्वाहयितुम् सामाजिक-अन्तर्क्रियाणां नियमने च महत्त्वपूर्णां भूमिकां निर्वहन्ति |
  • आक्षेपात्मकस्थितिः - घुरयेन चिह्नितं जातिस्य अन्यत् प्रमुखं लक्षणं तस्याः आक्षेपात्मकत्वम् अस्ति, अर्थात् जन्मसमये एव कस्यचित् जातिस्थितिः निर्धारिता भवति, सहजतया परिवर्तनं न भवति जातिः मातापितृभ्यः वंशजः भवति, स्वस्य तादात्म्यस्य अविकारी पक्षः इति मन्यते । एषा आक्षेपात्मका स्थितिः स्वस्य जातिसम्बद्धतायाः आधारेण विशेषाधिकारं हानिं च ददाति, यत् व्यक्तिस्य जीवनस्य शिक्षा-रोजगारात् आरभ्य विवाह-सामाजिक-अन्तर्क्रिया-पर्यन्तं प्रत्येकं पक्षं आकारयति |
  • क्षेत्रीयविविधता तथा स्थानीयस्वायत्तता : जातिः सर्वभारतीयघटना अस्ति चेदपि घुरये तस्य प्रकटीकरणेषु व्यवहारेषु च महत्त्वपूर्णं क्षेत्रीयविविधतां स्वीकृतवान् भारतस्य विभिन्नेषु प्रदेशेषु स्वकीयाः विशिष्टाः रीतिरिवाजाः, संस्काराः, सामाजिकपदानुक्रमाः च सन्ति इति विशिष्टाः जातिव्यवस्थाः प्रदर्शयन्ति । अपि च, घुरये जातिकार्याणां शासने स्थानीयस्वायत्ततायाः भूमिकायाः ​​उपरि बलं दत्तवान्, यत्र जातिपरिषदः अथवा पंचायतानां जातिगतविवादानाम्, सामाजिकविनियमानाम्, सामुदायिककल्याणकारीक्रियाकलापानाञ्च पर्याप्तः प्रभावः भवति |
  • जातिगतिशीलता परिवर्तनं च : कठोरप्रतीतसंरचनायाः अभावेऽपि घुरये जातिः स्थिरः अपरिवर्तनीयश्च नास्ति इति स्वीकृतवान् । सः जातिगतिशीलतायाः परिवर्तनस्य च तन्त्राणां अस्तित्वं ज्ञातवान् यद्यपि कतिपयेषु बाधासु । शिक्षा, नगरीकरणं, आर्थिकविकासः, राजनैतिकसशक्तिकरणं च सर्वाणि जातिपरिचयेषु आकांक्षेषु च परिवर्तनं कृतवन्तः । घुर्येन अवलोकितं यत् यद्यपि गतिशीलतायाः पारम्परिकाः बाधाः वर्तन्ते, विशेषतः निम्नजातीनां कृते, तथापि शिक्षा, आर्थिक उन्नतिः, सामाजिककार्यकर्तृत्वं च माध्यमेन व्यक्तिभिः समुदायैः च जातिसीमानां सफलतया अतिक्रमणस्य उदाहरणानि सन्ति |
  • राजनीतिः आधुनिकता च सह अन्तरक्रियाः : घुरये भारते जाति-राजनीत्याः अन्तरक्रियायाः अपि विश्लेषणं कृतवान्, विशेषतः लोकतान्त्रिकशासनस्य निर्वाचनराजनीतेः च सन्दर्भे जातिपरिचयः प्रायः परिचालनस्य राजनैतिकप्रतिनिधित्वस्य च आधाररूपेण कार्यं कुर्वन्ति, राजनैतिकदलानि जातिरेखायाः समर्थनं प्राप्तुं प्रयतन्ते । अपि च, घुर्ये आधुनिकीकरणस्य, वैश्वीकरणस्य, सामाजिकसुधारस्य च जातिस्य गतिशीलतायां प्रभावस्य परीक्षणं कृतवान्, समकालीनभारते जातिसम्बन्धानां, पहिचानस्य च कृते तेषां प्रस्तुतानि आव्हानानि अवसरानि च अवलोक्य।

परन्तु घुरये इत्यस्य जातिविषये दृष्टिकोणः अपि आलोचनायाः विषयः अभवत्, विशेषतः सामाजिकपरिवर्तनस्य अधिककट्टररूपस्य वकालतम् कुर्वतां विद्वांसः । समीक्षकाणां मतं यत् घुरये इत्यनेन जातिस्य कार्यात्मकपक्षेषु बलं दत्तं, तस्य साक्षात् निन्दायाः अनिच्छया च तस्य दमनकारी भेदभावपूर्णाः पक्षाः अस्पष्टाः अभवन् स्यात् ते तस्य उपरि आरोपयन्ति यत् सः भारतीयसमाजस्य रूढिवादीदृष्टिकोणं स्थापयति यत् जाति-आधारित-भेदभावेन स्थापितान् अन्यायान् न्यूनीकरोति।

एतासां आलोचनानां अभावेऽपि भारतीयसमाजशास्त्रस्य क्षेत्रे घुरये इत्यस्य कृतिः अत्यन्तं प्रभावशालिनी अस्ति । अनुभवजन्यसंशोधनं, तुलनात्मकविश्लेषणं, सामाजिकघटनानां सूक्ष्मबोधं च इति विषये तस्य बलं भारते जाति-सम्बन्धी-धर्मयोः विषये समकालीन-विद्वत्-विज्ञानं निरन्तरं सूचयति अपि च, भारतीयसमाजस्य जटिलतां विमोचयितुं तस्य सततं परिवर्तने योगदानं दातुं च इच्छन्तीनां समाजशास्त्रज्ञानाम् अनन्तरपीढीनां कृते तस्य लेखनानि आधाररूपेण कार्यं कृतवन्तः |

उपसंहारः जी. एतेषु विषयेषु तस्य सूक्ष्मः बहुपक्षीयः च दृष्टिकोणः भारतीयसामाजिकजीवनस्य जटिलतां प्रकाशयितुं साहाय्यं कृतवान्, अग्रे संशोधनस्य, अन्वेषणस्य च मार्गं प्रशस्तवान् जातिविषये तस्य विचाराः आलोचनायाः विषयाः अभवन्, परन्तु विद्वान् विचारकत्वेन घुरये इत्यस्य विरासतः भारतीयसमाजस्य अध्ययने चर्चां प्रेरयति, उत्तेजयति च।

सन्दर्भाः[सम्पादयतु]

https://en.wikipedia.org/wiki/G._S._Ghurye

https://upscsociology.in/g-s-ghuryes-contributions-to-indian-sociology/

https://www.epw.in/journal/1984/1/uncategorised/obituary-gs-ghurye.html

"https://sa.wikipedia.org/w/index.php?title=जी०_स०_घुरये&oldid=485353" इत्यस्माद् प्रतिप्राप्तम्