जे साई दीपक

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(जे. साइ दीपक इत्यस्मात् पुनर्निर्दिष्टम्)
अधिवक्ता
जे. साइ दीपक
जे. साइ दीपक, 2017
नागरिकता भारतीय
शिक्षणस्य स्थितिः अण्णा विश्वविधालय Edit this on Wikidata
वृत्तिः अधिवक्ता&Nbsp;edit this on wikidata

जे. साइ दीपक भारतीयाधिवक्ताः एकः भारतीयः मुकदमेबाजः अस्ति यः मुख्यतया भारतत्रयस्य लेखकत्वेन प्रसिद्धः अस्ति । वकीलरूपेण सः भारतस्य सर्वोच्चन्यायालयस्य,दिल्लीनगरस्य उच्चन्यायालयस्य च समक्षं अभ्यासं करोति|[१][२][३] [४][५]

अध्ययनम्बाल्यञ्च[सम्पादयतु]

तस्य परिवार द्राविड ब्राह्मणस्य अस्ति |[६] सः यन्त्रशास्त्रानुसारन्नभियांत्रिकिं अण्णा विश्वविधालय अन्तः पठितवन्ति | सोविधि्वक्तुश्शास्त्रं भारतीयप्रौद्यौगिकीसंस्थानम्, खडगपुरम् अन्तोऽपि पठितवन्ति | [१]

जामियामिलियेस्लामिया विवाद[सम्पादयतु]

३० अप्रिल २०२० तिथ्या सोजामियामिलियेस्लामियां व्याख्यानं आमन्त्रितददाति| परन्तु तस्मादेतल्लोप्यते यस्मादैतन्नेच्छाम इति जामियामिलियेस्लामियां छात्राः वदन्ति। [७]

आलोचना[सम्पादयतु]

जे.साई दीपकः स्वस्य कथनस्य अनुरूपं चेरी-पिकिंग्-सिद्धान्तान् आलोचितः अस्ति तथा च सः पूर्वमेव विद्यमानवैकल्पिकसिद्धान्तैः सह सूचनां दातुं असफलः अभवत् ।[८][९] सः सुब्रमण्यमस्वामी, राजीव मल्होत्रा, संजीव सान्याल, आनन्दरङ्गनाथन्, स्मिता प्रकाशः, अभिजीतचवदा च सह आङ्ग्लभाषिणां हिन्दुत्वविचारकाणां भागः अस्ति, ये प्राचीनहिन्दुसभ्यतायाः श्रेष्ठतायाः विषये मतं धारयन्ति।[१०]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जे_साई_दीपक&oldid=479539" इत्यस्माद् प्रतिप्राप्तम्