भारतीयप्रौद्यौगिकीसंस्थानम्, खडगपुरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भारतीय प्रौद्यौगिकी संस्थानम् खरग्पुर्
Indian Institute of Technology
Kharagpur
ध्येयवाक्यम् योगः कर्मसु कौशलम्
(yogaḥ karmasu kauśalam)
(Sanskrit)
स्थापनम् 1951
प्रकारः Public Institution
आर्थिकानुदानम् Public
आज्ञाकारी Shiv Nadar
निदेशकः Partha Pratim Chakraborty[१][२]
शैक्षणिकवर्गः 470
प्रशासनिकवर्गः 2403
स्नातकस्तरः 4500
स्नातकोत्तरस्तरः 2500
अवस्थानम् Kharagpur, West Bengal, India
जालस्थानम् www.iitkgp.ac.in

भारतीय प्रौद्यौगिकी संस्थानम् खरग्पुर् (आङ्ग्ल: Indian Institute of Technology Kharagpur) भारतस्य पस्चिम बङ्गाल राज्ये खरग्पुर् नगरे स्थितः तान्त्रिक विद्यालयमेकम् अस्ति।१९५१ तमे वर्षे स्थापितं संस्थानं स्थापितेषु प्रथमा IIT-संस्थासु राष्ट्रियमहत्त्वसंस्थायाः रूपेण मान्यतां प्राप्नोति। २०१९ तमे वर्षे भारतसर्वकारेण इंस्टीट्यूट ऑफ एमीनेन्स इति पदम् प्राप्तवान्।

१९४७ तमे वर्षे भारतस्य स्वातन्त्र्यप्राप्तेः अनन्तरं प्रारम्भे अस्य संस्थायाः स्थापना अभवत् ।किन्तु वर्षेषु संस्थायाः शैक्षणिकक्षमता प्रबन्धन, कानून, वास्तुकला, मानविकी इत्यादिषु प्रस्तावैः विविधा अभवत् ।आइ.आइ.टी.खड़गपुरस्य क्षेत्रफलं ८.७ वर्गकिलोमीटर् (२,१००) अस्ति -एकर्) परिसरः अस्ति तथा च अत्र प्राय: २२००० निवासिन: सन्ति ।

प्रतिष्ठिका

प्रतिष्ठिका

१९४६ तमे वर्षे वायसरायस्य कार्यकारीपरिषदः सदस्यस्य सर जोगेन्द्रसिंहस्य समितिः "भारतस्य द्वितीयविश्वयुद्धोत्तर औद्योगिकविकासाय" उच्चतरतकनीकीसंस्थानां निर्माणे विचारयितुं तदनन्तरं नलिनी रंजन सरकारस्य नेतृत्वे २२ सदस्यीयसमित्याः निर्माणं कृतम् । सरकारसमित्या स्वस्य अन्तरिमप्रतिवेदने भारते उच्चतर-तकनीकी-संस्थानां स्थापनायाः अनुशंसा कृता, यत् म्यासाचुसेट्स्-प्रौद्योगिकी-संस्थायाः तर्जेण, सम्बद्धैः माध्यमिक-संस्थाभिः सह अर्बाना-चैम्पेन-नगरस्य इलिनोय-विश्वविद्यालयात् परामर्शं च दत्तम् देशस्य चतुर्थांशेषु प्रमुखसंस्थानां शीघ्रस्थापनेन कार्यं आरभ्यत इति

प्रतिवेदने आगृह: कृत: यत्र पूर्वपश्चिमयो: सद्य: स्थापना करणीयम्।

तस्मिन् समये पश्चिमबङ्गदेशे उद्योगानां सर्वाधिकसान्द्रता आसीत् इति आधारेण पश्चिमबङ्गस्य मुख्यमन्त्री बिधनचन्द्ररायः जवाहरलालनेहरू (भारतस्य प्रथमप्रधानमन्त्री) पश्चिमबङ्गे प्रथमसंस्थां स्थापयितुं अनुनयितवान् । एवं प्रथमं भारतीयप्रौद्योगिकीसंस्थानं १९५० तमे वर्षे मेमासे पूर्वीयउच्चतकनीकीसंस्थारूपेण स्थापिता ।[७] एतत् कलकत्तादेशस्य एस्प्लानेड् ईस्ट्-नगरे स्थितम् आसीत्, ततः १९५० तमे वर्षे सितम्बरमासे कोलकातातः (पूर्वं कलकत्ता इति उच्यते) दक्षिणपश्चिमदिशि १२० किलोमीटर् (७५ मील) दूरे हिजली-नगरस्य खड़गपुर-नगरस्य स्थायी-परिसरं प्रति स्थानान्तरितम् भारते आङ्ग्लशासनकाले हिजली-नगरस्य उपयोगः निरोधशिबिररूपेण कृतः आसीत्, यत्र भारतीयस्वतंत्रताकार्यकर्तार: कारागारे एव‌ आसन्।


IIT खड़गपुर IIEST, Shibpur (1856 तमे वर्षे B.E. College इति रूपेण स्थापितं), Jadavpur University (1906 तमे वर्षे Bengal technical institute इति रूपेण स्थापितं) तथा Rajabazar Science College (Calcutta University campus for Science इति रूपेण स्थापितं तथा च... १९१४ तमे वर्षे प्रौद्योगिकी)। १९५१ तमे वर्षे अगस्तमासे यदा प्रथमसत्रस्य आरम्भः अभवत् तदा संस्थायाः दशविभागेषु २२४ छात्राः, ४२ शिक्षकाः च आसन् । कक्षाः, प्रयोगशालाः, प्रशासनिककार्यालयः च हिजलीनिरोधशिबिरस्य (अधुना शहीदभवन इति नाम्ना प्रसिद्धस्य) ऐतिहासिकभवने स्थिताः आसन्, यत्र ब्रिटिश-उपनिवेशशासनकाले राजनैतिकक्रान्तिकारिणः कारागारं स्थापिताः आसन् द्वितीयविश्वयुद्धकाले अमेरिकी-२०-वायुसेनायाः बम्बर्-कमाण्डस्य मुख्यालयरूपेण एतत् कार्यालयभवनम् कार्यं कृतवान् आसीत्।

परिसर:

कोलकातत: पश्चिमीदिशी १२० किलोमीटर् दूरे आईआईटी खड़गपुरस्य अस्ति। अयं परिसर: पश्चिममिदनापुरमंडलस्य खड़गपुररेलस्टेशनात् पंच कि.मी. दूरे स्थित: अस्ति।वर्तमानपरिसरस्य विन्यासः भवनानां परिकल्पना च स्विस-देशस्य वास्तुकारस्य वर्नर् एम. मोजरस्य मार्गदर्शनेन अभियंतानां वास्तुविदां च समूहेन कृतम् ८.५ वर्गकिलोमीटर् (२,१०० एकर)[१६] परिसरः प्रायः २२,००० निवासिनः निवासस्थानम् अस्ति ।[१७] २०१५ तमे वर्षे आईआईटी खड़गपुरे परिसरे प्रायः ६०५ संकायसदस्याः, १,९३३ कर्मचारीः, प्रायः १०,०१० छात्राः च निवसन्ति स्म ।

भारतीयप्रौद्योगिकीसंस्थानम्" इति नाम १९५१ तमे वर्षे अगस्तमासस्य १८ दिनाङ्के मौलाना अबुलकलाम आजादेन संस्थायाः औपचारिक उद्घाटनात् पूर्वं स्वीकृतम् ।[१०

आईआईटी खड़गपुरे २५ तः अधिकानां केन्द्रीयसंशोधनविकास-एककानां अतिरिक्तं १९ शैक्षणिकविभागाः, अष्ट बहुविषयककेन्द्राणि/विद्यालयाः, १३ उत्कृष्टताविद्यालयाः च सन्ति

शैक्षणिक भवनानि

आईआईटी खड़गपुरे २५ तः अधिकानि केन्द्रीयसंशोधनविकास-एककानां अतिरिक्तं १९ शैक्षणिकविभागाः, अष्ट बहुविषयककेन्द्राणि/विद्यालयाः, १३ उत्कृष्टताविद्यालयाः च सन्ति।केन्द्रीयशैक्षणिकसङ्कुलस्य मुख्यभवनस्य अतिरिक्तं श्रीनिवासरामानुजनसङ्कुलस्य साधारणशैक्षणिकसुविधाः अपि सन्ति । एस आर परिसरे तक्षिलाभवने जी एस सन्याल दूरसंचारविद्यालय:सूचनाप्रौद्योगिकीविद्यालयः, कम्प्यूटर-सूचनाविज्ञानकेन्द्रं च सन्ति; तथा व्याख्यानवर्गाणां संचालनार्थमपि सुविधाः सन्ति । विक्रमशिला एस.आर.सङ्कुलस्य अन्यत् शैक्षणिकभवनं अस्ति, यत्र चत्वारि व्याख्यानभवनानि, अनेकाः संगोष्ठीकक्ष्याः, कालिदास-सभाशाला च सन्ति, यत्र ८५० जनानां आसनक्षमता अस्ति ।[२६] विक्रमशिलाभवनस्य तहखाने चिकित्साविज्ञानप्रौद्योगिक्याः विद्यालयः अस्ति ।

संस्थाया: मुख्यभवने अधिकांश: प्रशासनिककार्यालया: वाख्यानभावनानि उभयतः द्वौ सभागारौ च सन्ति । अग्रे चिह्नानि "राष्ट्रसेवायै समर्पितानि" इति सन्देशं प्रदर्शयति । मुख्यभवनस्य गोपुरे आपत्कालीन-आपूर्ति-आवश्यकतानां कृते १०,००० साम्राज्य-गैलन-जलक्षमतायुक्ता इस्पातस्य टङ्की अस्ति । मुख्यभवने स्थितः नेताजी सभागारः आधिकारिककार्यक्रमेषु, आयोजनेषु च उपयुज्यते, सप्ताहान्ते रात्रौ च सिनेमारङ्गमण्डपरूपेण दुगुणं कार्यं करोति, यत्र अनुदानितदरेण IIT-समुदायस्य कृते चलच्चित्रं प्रदर्श्यते।

IIT kharagpur इत्यस्य प्रथम: पुस्तकालय: संस्थाया: पुरातनभवनस्य (शहीदभवनस्य) एकस्मिन् लघुकक्षे स्थितः आसीत् । १९५१ तमे वर्षे अस्य पुस्तकालयस्य उद्घाटनसमये २५०० पुस्तकानां संग्रहः आसीत् । अधुना संस्थायाः मुख्यभवने स्थितं केन्द्रीयपुस्तकालयं स्वप्रकारस्य बृहत्तमेषु पुस्तकालयेषु अन्यतमम् अस्ति । अस्य संग्रहे ३५०,००० तः अधिकाः पुस्तकानि दस्तावेजानि च सन्ति, तथा च १६०० तः अधिकानि मुद्रितानि, ऑनलाइन-पत्रिकाः, सम्मेलनस्य कार्यवाही च सदस्यतां गृह्णाति ।

आईआईटी खड़गपुर: स्वस्य छात्राणां शोधविद्वानानां, संकायसदस्यानां, अनेकेभ्यः कर्मचारिभ्यः च परिसरे आवासीयसुविधाः प्रदाति ।[३३][३४] छात्राः आईआइटी-मध्ये वाससमये छात्रावासेषु (हॉल इति उच्यन्ते) निवसन्ति ।[३५] छात्रावासस्य कक्ष्याः अन्तर्जालस्य कृते तारयुक्ताः सन्ति, यस्य कृते छात्राः अनिवार्यशुल्कं ददति ।

शैक्षणिक

आईआईटी खड़गपुरस्य प्रवेश: प्रक्रिया :-

आईआईटी खड़गपुरे अधिकांशस्नातक-स्नातकोत्तरपाठ्यक्रमेषु प्रवेशः लिखितप्रवेशपरीक्षाद्वारा प्रदत्तः भवति । M.S.(by Research) तथा PhD कार्यक्रमेषु प्रवेशः लिखितपरीक्षायाः आधारेण भवति तदनन्तरं व्यक्तिगतसाक्षात्कारः भवति ।

सर्वेषु आईआईटीसषु स्नातककार्यक्रमेषु प्रवेश: भारतीयप्रौद्योगिकीसंस्थाया: संयुक्तप्रवेशपरीक्षाया: (IIT -JEE )संबद्ध आसित्।२०१३ तमे वर्षात् आरभ्य छात्राणां IITs इत्यत्र स्नातकपाठ्यक्रमेषु प्रवेशार्थं JEE Advanced उत्तीर्णं कर्तव्यम् अस्ति । परन्तु JEE Advanced इति कृते उपविष्टुं न शक्नुवन्ति तस्मात् पूर्वं JEE (Mains) इति योग्यतां प्राप्तुम् अर्हन्ति। IIT-JEE इत्यस्य माध्यमेन प्रवेशार्थं योग्याः अभ्यर्थिनः चतुर्वर्षीयं BTech (Bachelor of Technology), पञ्चवर्षीय BArch डिग्री, पञ्चवर्षीय Dual Degree (Integrated Bachelor of Technology and Master of Technology) तथा चतुर्वर्षीय BS इत्यत्र प्रवेशार्थं आवेदनं कुर्वन्ति स्म IIT खड़गपुर में विज्ञान स्नातक पाठ्यक्रम। स्नातकोत्तरकार्यक्रमेषु (MTech) प्रवेशः मुख्यतया अभियांत्रिकीशास्त्रे स्नातकयोग्यपरीक्षायाः (GATE) माध्यमेन भवति । अन्येषु स्नातकोत्तरप्रवेशपरीक्षासु MSc कृते संयुक्तप्रवेशः MSc (JAM), तथा च प्रबन्धनाध्ययनार्थं IIMs द्वारा संचालितः सामान्यप्रवेशपरीक्षा (CAT) च अस्ति।

२००५ तमे वर्षे IIIT KKANPUR इत्यनेन परिसरस्य सुरक्षाया: कृते सीमाभित्तिनिर्माणं आरब्धम्, यत् अधुना सम्पन्नम् अस्ति । बहिः वाहनानां प्रवेशे मृदुप्रतिबन्धाः प्रवर्तन्ते । सीमाभित्तिः स्थानीयसमुदायेन विरोधं कृतवान् यतः संस्थायाः कृते प्रदत्तानां सुविधानां प्रवेशे तेषां प्रवेशः बाधितः भविष्यति । अस्याः भित्तिस्य परिणामेण परिसरनिवासिनः अपि तत्समीपस्थं हिजलीरेलस्थानकं प्रति प्रत्यक्षं प्रवेशं न प्राप्नुवन्ति । स्थानीयसमुदायः पूर्वं रेलस्थानकात् परिसरं प्रति उड्डयनमार्गस्य निर्माणस्य विरोधं कृतवान्, एतत् बहाने मार्गेषु स्थितानां दुकानानां अवसरस्य पर्याप्तहानिः भविष्यति इति ।

निवासभवनानि

मदनमोहन मालवीयहॉल इत्यत्र स्नातकस्य स्नाकोत्तारस्य च निवास: भवति

:पणी[सम्पादयतु]

  1. Partha Pratim Chakraborty appointed as IIT Kharagpur director. NDTV.com (2013-07-27). Retrieved on 2013-08-23.
  2. PP Chakrabarty to be new director of IIT Kharagpur - Economic Times. Economictimes.indiatimes.com (2013-07-26). Retrieved on 2013-08-23.