तलकावेरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तलकावेरी
ग्राममन्दिर इव
तलकावेरी-न्द्याः मूलकरणम्
तलकावेरी-न्द्याः मूलकरणम्
तलकावेरी तलकावेरी
राज्यानि कर्नाटकरज्यम्
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
तलकावेरिप्रवेशः
तलकावेरितीर्थोद्भवः

तलकावेरी (Talakaveri) कर्णाटकराज्यस्य कोडगुमण्डले विद्यमानम् इदं स्थानं कावेरीनद्याः उगमस्थानम् । अतः एतत् स्थानं पवित्रक्षेत्रं इति परिगण्यते । ब्रह्मगिरेः प्रदेशे अस्ति तलकावेरी । दक्षिणगङ्गा इति ख्याता कावेरी चतुरस्राकारेण विद्यमानस्य कासारस्य ब्रह्मकुण्डिकातः निश्चिते समये उद्भवति । तस्य '''तीर्थोद्भवः''' इति नाम । सूर्यस्य तुलाराशिप्रवेशसमयः एव तीर्थोद्भवमुहूर्तः अस्ति । अस्मिन् समये बहवः जनाः आगत्य तीर्थं नयन्ति ।

ब्रह्मगिरिः

मार्गः[सम्पादयतु]

मडिकेरीतः ६२ कि.मी.
बेङ्गळूरुतः २८८ कि.मी
मैसूरुतः २५० कि.मी
भागमण्डलतः २६ कि.मी

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तलकावेरी&oldid=480415" इत्यस्माद् प्रतिप्राप्तम्