ब्रह्मगिरिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ब्रह्मगिरिः
ब्रह्मगिरेः शृङ्गः कुहाच्छन्नः अस्ति
उत्तुङ्गता १,६०८ m (५,२७६ ft)
स्थानम्
स्थानम् कर्नटकरज्यम्, भारतम्
श्रेणी पश्चिम वनाः
आरोहणम्
सुलभतमः मार्गः हैक् (समारोहणम्)
ब्रह्मगिरिः

ब्रह्मगिरिः (Brahmagiri) कर्णाटकराज्यस्य कोडगुमण्डलस्य सह्यपर्वतश्रेणिषु विद्यमानेषु शैलेषु अन्यतमः अस्ति । समुद्रतटतः १६०८ मीटर्मितौन्नत्ये केरलस्य वैनाडुमण्डल-कर्णाटकराज्यस्य कोडगुमण्डलयोः मध्ये अयं पर्वतः स्थितः । दक्षिणभारतस्य जीवनदी कावेरी इत एव प्रवहति । कावेरीनद्याः उद्गमस्थानं तलकावेरी इति प्रसिद्धं पुण्यक्षेत्रं ब्रह्मगिरेः मूले अस्ति । प्रकृत्या रमणीयस्य अस्य स्थानस्य कर्णाटकस्य काश्मीरः इत्येव प्रसिद्धिः वर्तते ।

वीथिका[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ब्रह्मगिरिः&oldid=376308" इत्यस्माद् प्रतिप्राप्तम्