द्रुतविलम्बितच्छन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


लक्षणम्[सम्पादयतु]

द्रुतविलम्बितमाह नभौ भरौ

यत्र प्रत्येकस्मिन् अपि पादे यदि क्रमेण एकः नगणः¸भगणद्वयं, एकः रगणश्च भवति तर्हि द्रुतविलम्बितं वृत्तं भवति ।

उदाहरणम्[सम्पादयतु]

विपदि धैर्यमथाभ्युदये क्षमा, सदसि वाक्पटुता युधि विक्रमः।
यशसि चाभिरुचिर्व्यसनं श्रुतौ, प्रकृतिसिद्धमिदं हि महात्मनाम्।।

अर्थः[सम्पादयतु]

विपत्तिकाले धैर्यम्,अभ्युदये सति क्षमा, सभासु वाक्कौशलम्, युद्धकाले पराक्रमः,

यशसि अभिरुचिः श्रुतौ व्यसनम् इत्येते सर्वेऽपि गुणाः महात्मनां प्रकृत्या एव सिद्धाः भवन्ति।

सम्बद्धाः लेखाः[सम्पादयतु]