नभःस्पृशं दीप्तमनेक...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(नभस्पृशं दीप्तम् - 11.24 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ २४ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुर्विंशतितमः(२४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

नभःस्पृशं दीप्तम् अनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ २४ ॥

अन्वयः[सम्पादयतु]

विष्णो ! नभःस्पृशं दीप्तम् अनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रं त्वां दृष्ट्वा हि प्रव्यथितारन्तात्मा धृतिं शमं च न विन्दामि ।

शब्दार्थः[सम्पादयतु]

विष्णो = सर्वव्यापक !
नभःस्पृशम् = गगनचुम्बिनम्
दीप्तम् = प्रज्वलितम्
अनेकवर्णम् = नानावर्णम्
व्यात्ताननम् = विवृतमुखम्
दीप्तविशालनेत्रम् = ज्वलितविस्तृतलोचनम्
त्वां दृष्ट्वा हि= त्वां विलोक्य
प्रव्यथितान्तरात्मा = खिन्नचित्तः
धृतिम् = धैर्यम्
शमं च = शान्तिं च
न विन्दामि = न लभे ।

अर्थः[सम्पादयतु]

हे विष्णो ! त्वं गगनचुम्बी, नानावर्णोपेतः, उद्घाटितवदनः, ज्वलितविस्तृतलोचनश्च भासि । मम चित्तं प्रकम्पते । तेन अहं धैर्यं शान्तिं च न प्राप्नोमि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नभःस्पृशं_दीप्तमनेक...&oldid=418633" इत्यस्माद् प्रतिप्राप्तम्