नादिर-शाहः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नादिर-शाह-अफ़्शारः (फारसी: نادرشاه افشار) पारस-देशस्य राजा आसीत् षट्त्रिंशदुत्तरसप्तदश-तमाद् वर्षाद् आरभ्य सप्तचत्वारिंशदुत्तरसप्तदश-तमाद् वर्षाद्। अफ़्शारीय-वंशः संस्थापकः अपि आसीत्।

तस्य शासन काले, भारते आक्रमणं कृत्वा मुहम्मद-शाह-रङ्गिलां पराभूय ढिल्लिकां जितवान्,[१] भारतीय-धनस्य स्वर्णस्य च विनिमये भारात् निर्गन्तुम् अङ्गीकृतवान्।

स्रोताः[सम्पादयतु]

  • Osterhammel, Jürgen (2019). Unfabling the East: The Enlightenment's Encounter with Asia. Princeton Universty Press. p. 68. "(...) that fully a third of the army of the Iranian conqueror, Nadir (Nader) Shah (...)" 

आधाराः[सम्पादयतु]

  1. "AN OUTLINE OF THE HISTORY OF PERSIA DURING THE LAST TWO CENTURIES (A.D. 1722-1922)". Edward G. Browne. London: Packard Humanities Institute. p. 33. Archived from the original on 2016-03-04. आह्रियत 2010-09-24.  Unknown parameter |url-status= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=नादिर-शाहः&oldid=477592" इत्यस्माद् प्रतिप्राप्तम्