नारीछन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


नारी

प्रतिचरणम् अक्षरसङ्ख्या 3

मो नारी।–केदारभट्टकृत वृत्तरत्नाकर:३.

ऽऽऽ

उदाहरणम् १

गोपानां नारीभि: श्लिष्टोऽव्यात्कृष्णो व:॥ - नृसिंहदेवरचिता रत्नप्रभा टीका।

उदाहरणम् २

यस्मिन्यस्मिन्काले ।ग्लानिर्वा धर्मस्य॥ यस्मिन्यस्मिन्काले ।वृद्धिर्वाधर्मस्य॥ तस्मिंस्तस्मिन्काले ।पार्थाहं जायेय ॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नारीछन्दः&oldid=408955" इत्यस्माद् प्रतिप्राप्तम्