पञ्जाबराज्यस्य मण्डलानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


पञ्जाबराज्यस्य मण्डलानि (पञ्जाबी: ਭਾਰਤੀ ਪੰਜਾਬ ਦੇ ਜਿਲ੍ਹੇ, हिन्दी: पञ्जाब के जिले, आङ्ग्ल: Districts of Punjab) द्वाविंशतिसङ्ख्याकानि (२२) । तेषां नामानि अधः उल्लिखितानि ।

पञ्जाब (PB)[सम्पादयतु]

सङ्केतः मण्डलम् मण्डलकेन्द्रम् जनसङ्ख्या (2001) विस्तीर्णता (km²) सान्द्रता(/km²) अधिकृतजालपुतम्
AM अमृतसर अमृतसर ३,०७४,२०७ ५,०७५ ६०६ http://amritsar.nic.in/
BNL बर्नाला बर्नाला
BA भटिण्डा भटिण्डा १,१८१,२३६ ३,३७७ ३५० http://bathinda.nic.in/
FI फिरोजपुरम् फिरोजपुरम् १,७४४,७५३ ५,८६५ २९७ http://ferozepur.nic.in/
FR फरीदकोट फरीदकोट ५५२,४६६ १,४७२ ३७५ http://faridkot.nic.in/
FT फतेहगढ साहिब् फतेहगढ साहिब् ५३९,७५१ १,१८० ४५७ http://fatehgarhsahib.nic.in/
FA फजिल्का फजिल्का १,९९८,४६४ ५,०२१ ३९८ http://fazilka.nic.in/
GU गुरुदासपुरम् गुरुदासपुरम् २,०९६,८८९ ३,५७० ५८७ http://gurdaspur.nic.in/
HO होशियारपुरम् होशियारपुरम् १,४७८,०४५ ३,३१० ४४७ http://hoshiarpur.nic.in/
JA जलन्धर जलन्धर १,९५३,५०८ २,६५८ ७३५ http://jalandhar.nic.in/
KA कपूर्थला कपुर्थला ७५२,२८७ १,६४६ ४५७ http://kapurthala.nic.in/ Archived २०१०-०८-१९ at the Wayback Machine
LU लुधियाना लुधियाना ३,०३०,३५२ ३,७४४ ८०९ http://ludhiana.nic.in/
MA मानसा मनसा ६८८,६३० २,१७४ ३१७ http://mansa.nic.in/
MO मोगा मोगा ८८६,३१३ १,६७२ ५३० http://moga.nic.in/
MU श्रीमुक्तसर साहिब् श्रीमुक्तसर साहिब् ७७६,७०२ २,५९६ २९९ http://muktsar.nic.in/
PA पठानकोट पठानकोट १,९९८,४६४ ५,०२१ ३९८ http://Pathankot.nic.in/
PA पटियाला पटियाला १,८३९,०५६ ३,६२७ ५०७ http://patiala.nic.in/
RU रूपनगरम् रूपनगरम् १,११०,००० १,११७ ५२४ http://rupnagar.nic.in/
SAS मोहाली अथवा अजितगढ मोहाली अथवा साहिबजादा अजितसिङ्गनगरम्
SA सङ्गरूर सङ्गरूर १,९९८,४६४ ५,०२१ ३९८ http://sangrur.nic.in/
शहीदभगतसिङ्गनगरम् नवान् शहर ५८६,६३७ १,२५८ ४६६ http://nawanshahr.nic.in/
TT तरन् तारन् मण्डलम् तरन् तारन् साहिब्