पनसफलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jackfruit
Jackfruit
Jackfruit
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Rosales
कुलम् Moraceae
ट्राइबस् Artocarpeae
वंशः Artocarpus
जातिः A. heterophyllus
द्विपदनाम
Artocarpus heterophyllus
Lam.[१][२]
पर्यायपदानि
पनसपलानि
कर्तितं पनसफलम्

एतत् पनसफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् पनसफलम् अपि सस्यजन्यः आहारपदार्थः । इदं पनसफलम् आङ्ग्लभाषायां Jackfruit इति उच्यते । एतत् पनसफलम् अकृष्टपच्यम् अपि । पनसफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् पनसफलम् अपि बहुविधं भवति ।

पनसवृक्षः

टिप्पणी[सम्पादयतु]

  1. Under its accepted name Artocarpus heterophyllus (then as heterophylla) this species was described in Encyclopédie Méthodique, Botanique 3: 209. (1789) by Jean-Baptiste Lamarck, from a specimen collected by botanist Philibert Commerson. Lamarck said of the fruit that it was coarse and difficult to digest. "Larmarck's original description of tejas". आह्रियत November 23, 2012. "On mange la chair de son fruit, ainsi que les noyaux qu'il contient; mais c'est un aliment grossier et difficile à digérer." 
  2. "Name - !Artocarpus heterophyllus Lam.". Tropicos. Saint Louis, Missouri: Missouri Botanical Garden. आह्रियत November 23, 2012. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पनसफलम्&oldid=482802" इत्यस्माद् प्रतिप्राप्तम्