सामग्री पर जाएँ

परं ब्रह्म परं धाम...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः

[सम्पादयतु]
गीतोपदेशः
अर्जुन उवाच
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य द्वादशः(१२) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

परं ब्रह्म परं धाम पवित्रं परमं भवान् पुरुषं शाश्वतं दिव्यम् आदिदेवम् अजं विभुम् ॥ १२ ॥

अन्वयः

[सम्पादयतु]

अग्रिमश्लोकः द्रष्टव्यः।

शब्दार्थः

[सम्पादयतु]

अग्रिमश्लोकः द्रष्टव्यः।

अग्रिमश्लोकः द्रष्टव्यः।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=परं_ब्रह्म_परं_धाम...&oldid=418650" इत्यस्माद् प्रतिप्राप्तम्