पलक्कडमण्डलम्
पलक्कडमण्डलम (Palakkad district) केरळराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं पलक्कडनगरम् ।
पलक्कडमण्डलम् | |
---|---|
मण्डलम् | |
![]() केरळराज्ये पलक्कडमण्डलम् | |
Country | भारतम् |
States and territories of India | केरळराज्यम् |
Area | |
• Total | ४,४८० km२ |
Population (२००१) | |
• Total | १२,०३,३४२ |
• Density | ३०८/km२ |
Website | http://www.palakkad.gov.in |
भौगोलिकम्[सम्पादयतु]
पलक्कडमण्डलस्य विस्तारः २९९६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे तमिऴनाडुराज्यम्, पश्चिमे अरबी समुद्रम्, उत्तरे कर्णाटकराज्यम्, दक्षिणे थ्रिसुरमण्डलम् च अस्ति । अत्र प्रवहन्ति मुख्य नदी अस्ति भारतपुळ ।
जनसङ्ख्या[सम्पादयतु]
२००१ जनगणनानुगुणं पलक्कडमण्डलस्य जनसङ्ख्या २८,१०,८९२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६२७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६२७ जनाः । २००१-१०७९ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ७.३९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०६७ अस्ति । अत्र साक्षरता ८८.४९ % अस्ति ।
वीक्षणीयस्थलानि[सम्पादयतु]
अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि -
बाह्यानुबन्धाः[सम्पादयतु]
- Official website for Palakkad
- [१] Information about Palakkad tourism places
- Palakkad District Tourism-Information