सामग्री पर जाएँ

पाण्डुप्रस्थम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पाण्डुप्रस्थम्

पानीपत्
महानगरम्
पाण्डुप्रस्थस्य रेल् स्टेषन्
पाण्डुप्रस्थस्य रेल् स्टेषन्
देशः  भारतम्
राज्यम् हरियाणा
मण्डलम् पाण्डुप्रस्थमण्डलम्
Area
 • Total ६४ km
Elevation
२१९ m
Population
 (2011)
 • Total १२,०२,८११
 • Density १९,०००/km
भाषाः
 • अधिकृताः हिन्दी
Time zone UTC+5:30 (IST)
PIN
132103
Telephone code 0180
Vehicle registration HR 06

पाण्डुप्रस्थम् ऐतिहासिकं स्थलम् अस्ति । प्रसिद्धं रणरङ्गस्थानम् एतत् देहलीतः चण्डीगढमार्गे २६० कि.मीटर्दूरे अस्ति । अत्यन्तनियतवाहनसञ्चारमार्गे पाण्डुप्रस्थं नगरम् अस्ति । अत्रैव त्रीणि घोरयुद्धानि सञ्जातानि । क्रिस्ताब्दे १५२६ तमे वर्षे बाबरः इब्राहिं लोधिं पराजितवान् । अनन्तरं देहलीनगरे मोगलवंशीयानां साम्राज्यम् आरब्धवान् । क्रिस्ताब्दे १५५६ तमे वर्षे अकबरः पठाणजनान् पराजितवान् । क्रिस्ताब्दे १७६१ तमे वर्षे मोगलवंशीयान् ये मराठावंशीयाः जितवन्तः तान् अफघान् राजा अहमदषा पराजितवान् ।

मार्गः

[सम्पादयतु]

देहलीतः ९२ .कि.मी । चण्डीगढतः १६८ कि.मी।

"https://sa.wikipedia.org/w/index.php?title=पाण्डुप्रस्थम्&oldid=488117" इत्यस्माद् प्रतिप्राप्तम्