पिप्पली

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Long pepper
पिप्पल्याः पर्णानि फलानि च
पिप्पल्याः पर्णानि फलानि च
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Magnoliids
गणः Piperales
कुलम् Piperaceae
वंशः Piper
जातिः P. longum
द्विपदनाम
Piper longum
L.

इदं पिप्पलीसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । वस्तुतः इयं काचित् लता । तस्मात् कारणात् आधारम् अवलब्य एव वर्धते । अस्याः पिप्पलीलतायाः पर्णानि २ – ३ अङ्गुलं यावत् विशालानि दीर्घाणि च भवन्ति । अस्याः फलानि लघ्वाकारकाणि, ०.५ – १ अङ्गुलं यावत् व्यासयुक्तानि च भवन्ति । तानि वर्धनस्य अनन्तरं (पक्वानन्तरं) कृष्णवर्णीयानि भवन्ति ।

इतरभाषाभिः अस्य पिप्पलीसस्यस्य नामानि[सम्पादयतु]

इदं पिप्पलीसस्यम् आङ्ग्लभाषया “लाङ्ग् पेप्पर्” इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति B. N. Piper Longum अथवा N. O. Piperaceve इति । हिन्दीभाषया इदं पिप्पलीसस्यं “पिप्पल्” इति, तेलुगुभाषया “पिप्पळ्ळु” इति, तमिळ्भाषायां “पिप्पली” इति, कन्नडभाषया “हिप्पलि” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य पिप्पलीसस्यस्य प्रयोजनानि[सम्पादयतु]

अस्य पिप्पलीसस्यस्य रसः कटुः । अनुरसः मधुरः च । इदं स्निग्धं, तीक्ष्णंचापि । इदम् अनुष्णवीर्ययुक्तं, विपाके मधुरं भवति ।

१. पिप्पलीसेवनेन अग्निवृद्धिः भवति ।
२. अस्य रसायनं यकृत्-विकारान्, क्रिमिबाधां च निवारयति ।
३. इदं रक्तवर्धकम् अपि । रक्तहीनतया पीड्यमानानाम् उत्तमम् ।
४. कासेन, श्वासरोगेन पीड्यमानाः अस्य उपयोगं न कुर्युः ।
५. इदं मूत्रं वर्धयति, ज्वरं निवारयति चापि ।
६. इदं गर्भाशयं सङ्कोचयति अपि । अतः प्रसवानन्तरं सेवनं हितकरं भवति ।
७. अस्य स्वरसः १ – २ ग्रां, चूर्णं ५ ग्रां यावत् सेवितुं शक्यते ।
८. अनेन निर्मितानि “त्रिकटुचूर्णम्”, "पञ्चकोलचूर्णम्”, "सीतोपलादिचूर्णम्” चापि औषधानि आयुर्वेदस्य आपणेषु उपलभ्यन्ते ।
शुष्काणि पिप्पलीगुच्छानि
"https://sa.wikipedia.org/w/index.php?title=पिप्पली&oldid=395850" इत्यस्माद् प्रतिप्राप्तम्