पूर्वदेहलीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पूर्वी दिल्ली
—  मण्दलम्  —
निर्देशाङ्काः
देशः भारतम्
प्रदेशः देहली
समीपतमं नगरम् नोयडा, गाझियाबाद्
सांसदक्षेत्रम् पूर्वदेहली
पौरायोगः मुन्सिपल् कार्पोरेषन् आफ् इण्डिया
समयवलयः IST (UTC+05:30)

भारतस्य राजधानी अस्ति नवदेहली । एषः भागः केन्द्रशासिते देहलीप्रदेशे अन्तर्भवति स्म । किन्तु इदानीं देहल्याः भूभागः राज्यत्वेन परिग्ण्यते । एतत् राज्यं नवमण्डलैः विभक्तम् अस्ति । एतेषु नवसु मण्डलेषु अन्यतमम् अस्ति पूर्वदेहलीमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति प्रीतविहार ।

"https://sa.wikipedia.org/w/index.php?title=पूर्वदेहलीमण्डलम्&oldid=364413" इत्यस्माद् प्रतिप्राप्तम्