नवदेहली
नेविगेशन पर जाएँ
खोज पर जाएँ
नवदेहली नई दिल्ली | ||
---|---|---|
भारतस्य राजधानी | ||
| ||
![]() देहलीप्रदेशे नवदेहली इति स्थानं | ||
Coordinates: २८°३६′५०″उत्तरदिक् ७७°१२′३२″पूर्वदिक् / 28.6138954°उत्तरदिक् 77.2090057°पूर्वदिक्निर्देशाङ्कः : २८°३६′५०″उत्तरदिक् ७७°१२′३२″पूर्वदिक् / 28.6138954°उत्तरदिक् 77.2090057°पूर्वदिक् | ||
देशः |
![]() | |
केन्द्रशासितप्रदेशः | देहली | |
स्थापितम् | 1911 | |
उद्धाटितम् | 1931 | |
Government | ||
• Type | नगरपालिका परिषद् | |
• Body | नवदेहली नगरपालिका परिषद् | |
Area | ||
• राजधानी नगरम् | ४२.७ km२ | |
Elevation | २१६ m | |
Population (2011)[३] | ||
• राजधानी नगरम् | २,४९,९९८ | |
• Density | ५,९००/km२ | |
• महानगरीय(2018)(सम्पूर्ण नगरीयदेहली+रा.रा.क्षे इतस्य भागं सहितं) | २,८५,१४,००० | |
Demonym(s) | दिल्लीवाले, दिल्लीवासिनः | |
Time zone | UTC+05:30 (भारतीयमानकसमयः (IST)) | |
Area code(s) | +91-11 | |
Vehicle registration | DL | |
Website | www.ndmc.gov.in |
नवदेहली (हिन्दी: नई दिल्ली; आङ्ग्ल: New Delhi) भारतस्य राजधानी, देहली राष्ट्रियराजधानीप्रदेशस्य (NCT) भागः च अस्ति । नवदेहली भारतसर्वकारस्य त्रयाणां शाखानां आसनम् अस्ति, राष्ट्रपतिभवनम्, संसद्भवनम्, भारतीयसर्वोच्चन्यायालयम् च आयोज्यते । नवदेहली रा.रा.प्र. (NCT)-अन्तर्गतं नगरपालिका अस्ति, न.दे.न.प. (NDMC) द्वारा प्रशासितम्, यत् अधिकतया लुट्येन्सस्य देहली, तत्समीपस्थानि च कतिचन क्षेत्राणि सन्ति । नगरपालिकाक्षेत्रम् बृहत्तरस्य प्रशासनिकमण्डलस्य, नवदेहलीमण्डलस्य, भागः अस्ति ।
सम्बद्धाः लेखाः[सम्पादयतु]
- देहली
- देहली मेट्रो
- हिन्दीभाषा
- भारतस्य राज्यानि
- भारतस्य महानगराणां सूचि
- भारतस्य बहुजनसङ्ख्यायुक्तानां नगराणां सूची
- भारतदेशे दशलक्षाधिकं नगरीयसमुच्चयः सूची
सन्दर्भाः[सम्पादयतु]
- ↑ "About Delhi". आह्रियत 26 November 2020.
- ↑ Amanda Briney. "Geographic Facts About New Delhi, India". ThoughtCo.com Education. आह्रियत 28 April 2021.
- ↑ "Provisional Population Totals. Cities having population 1 lakh and above". Census of India 2011. आह्रियत 12 December 2021.
- ↑ "The World's Cities in 2018". United Nations.
वर्गाः:
- Pages with non-numeric formatnum arguments
- लेखs with short description
- Infobox settlement pages with bad settlement type
- निर्देशाङ्कः विकिडेटा-जाले उपलब्धः वर्तते
- Pages using infobox settlement with possible demonym list
- Articles containing non-English-language text
- Articles containing explicitly cited English-language text
- भारतस्य राज्यानां राजधान्यः
- भारतस्य नगराणि