नवदेहली

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नवदेहली

नई दिल्ली
भारतस्य राजधानी
Coat of arms of नवदेहली
Coat of arms
देहलीप्रदेशे नवदेहल्याः स्थानम्
देहलीप्रदेशे नवदेहल्याः स्थानम्
Coordinates: २८°३६′५०″उत्तरदिक् ७७°१२′३२″पूर्वदिक् / 28.6138954°उत्तरदिक् 77.2090057°पूर्वदिक् / २८.६१३८९५४; ७७.२०९००५७निर्देशाङ्कः : २८°३६′५०″उत्तरदिक् ७७°१२′३२″पूर्वदिक् / 28.6138954°उत्तरदिक् 77.2090057°पूर्वदिक् / २८.६१३८९५४; ७७.२०९००५७
देशः  भारतम्
केन्द्रशासितप्रदेशः देहली
मण्डलम् नवदेहलीमण्डलम्
स्थापितम् १९११
उद्धाटितम् १९३१
Government
 • Type नगरपालिका परिषद्
 • Body नवदेहली नगरपालिकापरिषद्
Area
 • राजधानी नगरम् ४२.७ km
Elevation
२१६ m
Population
 (२०११)[३]
 • राजधानी नगरम् २,४९,९९८
 • Density ५,९००/km
 • महानगरीय(२०१८)(सम्पूर्ण नगरीयदेहली+रा॰रा॰क्षे॰ इत्यस्य भागं सहितम्) २,८५,१४,०००
Demonym(s) दिल्लीवाले, दिल्लीवासिनः
Time zone UTC+५:३० (भा॰मा॰स॰)
Area code(s) +91-11
Vehicle registration DL
Website www.ndmc.gov.in

नवदेहली (हिन्दी: नई दिल्ली; आङ्ग्ल: New Delhi) भारतस्य राजधानी, देहली राष्ट्रियराजधानीप्रदेशस्य (NCT) भागः च अस्ति । नवदेहली भारतसर्वकारस्य त्रयाणां शाखानाम् पीठम् अस्ति, राष्ट्रपतिभवनम्, संसद्भवनम्, भारतीयसर्वोच्चन्यायालयम् च आयोज्यते । नवदेहली रा॰रा॰प्र॰ (NCT)-अन्तर्गतं नगरपालिका अस्ति, न॰दे॰न॰प॰ (NDMC) द्वारा प्रशासितम्, यत् अधिकतया लुट्येन्स्-इत्यस्य देहली, तद्समीपस्थानि च कतिचन क्षेत्राणि सन्ति । नगरपालिकाक्षेत्रम् बृहत्तरस्य प्रशासनिकमण्डलस्य, नवदेहलीमण्डलस्य, भागः अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "About Delhi". आह्रियत २६ नवम्बर २०२०. 
  2. Amanda Briney. "Geographic Facts About New Delhi, India". ThoughtCo.com Education. आह्रियत २८ अप्रैल २०२१. 
  3. "Provisional Population Totals. Cities having population 1 lakh and above". भारतस्य जनगणना २०११. आह्रियत १२ दिसम्बर २०२१. 
  4. "The World's Cities in 2018". United Nations. 
"https://sa.wikipedia.org/w/index.php?title=नवदेहली&oldid=469599" इत्यस्माद् प्रतिप्राप्तम्