नवदेहलीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नवदेहलीमण्डलम्

नई दिल्ली ज़िला

New Delhi District
उपरितः घटिकातः- कमलमन्दिरम्, हुमायुनस्य समाधिः, कन्नाट् प्लेस्, अक्षरधाममन्दिरम्, भारतद्वारं च
देशः  भारतम्
केन्द्रशासितप्रदेशः देहली
मुख्यालयः नवदेहली (कन्नाट् प्लेस्)
स्थापितः १९११
Government
 • उपराज्यपालः अनिल बैजल
 • मुख्यमन्त्री अरविन्द केजरीवाल (आप)
Area
 • देहल्याः मण्डलम् १५०० km
Elevation
२१६ m
Population
 (२०११)
 • देहल्याः मण्डलम् २,४९,९९८
 • Density ५,८५४.७/km
 • Metro
१,३८,५०,५०७
Time zone UTC+४:३० (भा॰मा॰स॰)
Pincode(s)
110xxx
Area code(s) +91-11
Vehicle registration DL-1x-x-xxxx to DL-13x-x-xxxx
अधिकृतभाषाः हिन्दी, आङ्ग्लभाषा
Website www.ndmc.gov.in

नवदेहलीमण्डलं (हिन्दी: नई दिल्ली ज़िला, आङ्ग्ल: New Delhi district) भारतस्य प्रशासनिकमण्डलम् अस्ति यत्र भारतस्य राजधानी नवदेहली अस्ति । एषः भागः केन्द्रशासिते देहलीप्रदेशे अन्तर्भवति स्म । किन्तु इदानीं देहल्याः भूभागः राज्यत्वेन परिग्ण्यते । एतत् राज्यं नवमण्डलैः विभक्तम् अस्ति । एतेषु नवसु मण्डलेषु अन्यतमम् अस्ति नवदेहलीमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति कन्नाट् प्लेस्

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नवदेहलीमण्डलम्&oldid=469601" इत्यस्माद् प्रतिप्राप्तम्