पितागोरः (यवनदार्शनिकः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पैथागोरस् इत्यस्मात् पुनर्निर्दिष्टम्)

पितागोरः सम्यनगरवासी (५७० इत्यस्मात् ४९५ इति पर्यन्तं सामान्ययुगात् पूर्वम् जीवितः) नाम कश्चन प्राचीनः यवनः दार्शनिकः ग्णितज्ञः च आसीत् । पितागोर-नामकस्य धर्मस्य संस्थापकः च् आसीत् । तस्य राजनैतिकधार्मिकशिक्षा यवनदेशेषु सुप्रसिद्धा आसीत् । प्लेटो, अरिस्तोतलः, इत्येतेषां दर्शणानाम् अपि मार्गदर्षकः आसीत् सः। सः सम्यद्वीपे रत्नलेखकस्य म्नेसार्चुः इत्यस्य पुत्रः इति भाति। आधुनिकविद्वांसः अङ्गीकृतवन्तः यत् पितागोरः प्रायः ५३० सा.यु.पूर्वम् दक्षिण इटलीदेशस्य क्रोटोन्-नगरं गतः, यत्र सः एकं विद्यालयं स्थापितवान् यस्मिन् दीक्षिताः गोपनीयतायाः शपथं कुर्वन्ति स्म, साम्प्रदायिकं, तपस्वी जीवनशैलीं च यापयन्ति स्म अस्मिन् जीवनशैल्यां आहारनिषेधानां संख्या आसीत्, येषु परम्परागतरूपेण शाकाहारः अपि अन्तर्भवति इति कथ्यते, यद्यपि आधुनिकविद्वांसः शङ्कयन्ति यत् सः पूर्णशाकाहारं अङ्गीकृतवान् वा इति।

गणित , सङ्गीतसिद्धान्तः खगोलशास्त्रे च तस्य महत् प्रभावः आसीत् । अद्यत्वेऽपि गणितशास्त्रे तस्य सिद्धान्ताः प्रयुज्यन्ते । सः स्वसमयस्य महान् विचारकेषु अन्यतमः आसीत् ।

तस्य जीवनस्य विषये बहु सूचनाः नास्ति । तस्य बाल्यकालः सुष्ठु आसीत् इति कथ्यते । द्वौ वा त्रयौ वा भ्रातृभिः सह वर्धमानः सः सुशिक्षितः आसीत् । सः सर्वकारेण सह तेषां विद्यालयशिक्षणेन सह न सहमतः आसीत्, अतः सः क्रोटोन्-नगरं गत्वा स्वशासने अनुयायिनां स्वस्य सम्प्रदायस्य (अल्पसमाजस्य) स्थापनां कृतवान् । तस्य अनुयायिनां किमपि व्यक्तिगतं सम्पत्तिः नासीत्, ते सर्वे शाकाहारिणः आसन् । पितागोरः तान् सर्वान् उपदिशति स्म, तेषां कठोरनियमानां पालनम् अपि कर्तव्यम् आसीत् ।

केचन वदन्ति यत् सः एव प्रथमः व्यक्तिः आसीत् यः philosophy इत्यस्य पदस्य आदौ प्रयोगं कृतवान् । यतः सः स्वसमूहेन सह अतीव निकटतया कार्यं कृतवान्, तस्मात् तस्य कृतीनां अनुयायिनां कृतीनां कथनं कदाचित् कठिनं भवति ।

पैतागोरिणः कृते धर्मः महत्त्वपूर्णः आसीत् । ते "१+२+३+४" (यत् १० समम्) इति शपथं कृतवन्तः । ते अपि मन्यन्ते स्म यत् आत्मा अमरः अस्ति, पुनर्जन्मचक्रं गच्छति यावत् सः शुद्धः न भवितुम् अर्हति । एते प्राणाः पशु-वनस्पति-जीवने अपि सन्ति इति तेषां मतम् आसीत् ।

सम्बद्धाः लेखाः[सम्पादयतु]