पोतकी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पोतकीलता, पुष्पं चापि
पोतकीलता

एषा पोतकी अपि भारते वर्धमानः कश्चन शाकविशेषः । एषा पोतकी अपि एकविधं सस्यम् अस्ति । अतः एषा पोतकी अपि सस्यजन्यः आहारपदार्थः । एषा पोतकी आङ्ग्लभाषायां Basella alba इति उच्यते । अनया पोतक्या क्वथितं, व्यञ्जनं, भर्ज्यम्, उपसेचनं, दोसा, दाधिकम् इत्यादिकं निर्मीयते ।

पोतकीफलम्
पोतक्या निर्मितं भर्ज्यम्
पोतक्या निर्मितं व्यञ्जनम्

"https://sa.wikipedia.org/w/index.php?title=पोतकी&oldid=345565" इत्यस्माद् प्रतिप्राप्तम्