सामग्री पर जाएँ

प्रकाशं च प्रवृत्तिं च...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः

[सम्पादयतु]
गीतोपदेशः

श्रीभगवान् उवाच -

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ २२ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य द्वाविंशतितमः(२२) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ २२ ॥

अन्वयः

[सम्पादयतु]

श्लोकसङ्ख्या २५ द्रष्टव्या ।

शब्दार्थः

[सम्पादयतु]

श्लोकसङ्ख्या २५ द्रष्टव्या ।

श्लोकसङ्ख्या २५ द्रष्टव्या ।


सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]