प्रधानमन्त्रिजनधनयोजना

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(प्रधानमन्त्री जन धन योजना इत्यस्मात् पुनर्निर्दिष्टम्)
प्रधानमन्त्रिजनधनयोजना (PMJDY)
प्रधानमन्त्रिजनधनयोजना
प्रधानमन्त्रिजनधनयोजनायाः समारम्भः
देशः भारतम्
प्रधानमन्त्री नरेन्द्र मोदी
मन्त्रालयः वित्तमन्त्रालयः
मुख्यव्यक्तिः अरुण जेटली
उद्घोषणा  28, 2014; 9 years ago (2014-08-28)
जालस्थानम् www.pmjdy.gov.in
सक्रियताज्ञानम्: सक्रियम्
योजनायाः सफलतायै प्रधानमन्त्री सर्वेभ्यः वित्तकोषेभ्यः, वित्तकोषाणां कार्यकर्तृृभ्यः अभिनन्दानि अपाठयत् ।

प्रधानमन्त्रिजनधनयोजना (सङ्क्षेपः - पीएमजेडीवाई) भारते वित्तीयसमावेशाय राष्‍ट्रिययोजना अस्ति । एषा योजना भ्रष्टाचारविरुद्धं भारतसर्वकारस्य अभियानाङ्गम् । तस्याभियानस्य अन्तर्गततया वित्तीयक्षेत्रे समाविष्टानां वित्तीयसेवानाम् उपयोगं सुनिश्चितं कर्तुम् एतस्याः योजनायाः आरम्भः अभवत् । एतस्याः योजनायाः उद्देश्‍यम् आदेशं सर्वेभ्यः परिवारेभ्यः वित्तकोषस्य सुविधा प्रदानम् अस्ति । अत्र प्रत्येकस्य परिवारस्य कृते वित्तकोषलेखां प्रदातुं प्रयासः भवति ।[१] एतस्याः योजनायाः घोषणा अगस्त १५ २०१४ दिनाङ्के अभवत् । ततः तस्याः शुभारम्भः २८ अगस्त २०१४ दिनाङ्के भारतीयप्रधानमन्त्री श्रीनरेन्द्र मोदी अकरोत् ।[२] एतस्याः परियोजनायाः औपचारिकारम्भात् पूर्वं प्रधानमन्त्री सर्वेभ्यः वित्तकोषेभ्यः वि-पत्रं प्रेषितवान् । तस्मिन् विपत्रे सः अलिखत् यद्, प्रत्येकाय परिवाराय वित्तलेखा स्यात् । अहम् एतस्याः योजनायाः कृते राष्‍ट्रियप्राथमिकतां घोषयामि । भवन्तः अविरतं परिश्रमं कृत्वा सप्तकोटितः अधिकेभ्यः परिवारेभ्यः एतस्याः योजनायाः अन्तर्गततया वित्तलेखाः उद्घाटयन्तु इति । [१] योजनायाः उद्घाटनदिने एव १.५ कोटिः लेखाः सर्वैः वित्तकोषैः उद्घाटिताः । [३]

लक्ष्यम्[सम्पादयतु]

पीएमजेडीवाई इत्येतस्याः योजनायाः अन्तर्गततया षट्सु स्तम्भेषु व्यापकवित्तीयसमावेशनस्य लक्ष्यं निर्धारितम् अस्ति [२]-

प्रथमचरणः (१५ अगस्त २०१४ तः १४ अगस्त २०१५)[सम्पादयतु]

१) वित्तकोषीयक्षेत्रे सर्वेभ्यः लेखायाः सुविधा स्यात् ।
२) ६ मासोत्तरं ५००० रूप्यकाणाम् अधिककर्षणस्य (overdraft) सुविधया सह सामान्यवित्तकोषस्य उद्घाटनम्, एकलक्ष्यरूप्यकाणां दुर्घटनासुरक्षा च प्रदातव्या । तथा च सुरक्षया सह 'डेबिट'-पत्रं, कृषक-पत्रं च प्रदातव्यम् ।
३) वित्तीयसाक्षरताकार्यक्रमाः आयोजनीयाः ।

द्वितीयचरणः (१५ अगस्त २०१५ तः १५ अगस्त २०१८)[सम्पादयतु]

४) अधिककर्षण-लेखासु (overdraft account) क्षतिप्रपूर्त्यै 'क्रेडिट'-आश्वासनराशेः स्थापना करणीया ।
५) सूक्ष्मसुरक्षा
६) स्वावलम्बनसदृशे असङ्गटितक्षेत्रे सुरक्षायोजना ।

एतस्मादतिरिक्तम् एतस्मिन् चरणे पर्वतीय-जनजातीय-दुर्गमक्षेत्रेषु निवसद्भ्यः परिवारेभ्यः एतस्याः योजनायाः लाभः प्रापणीयः । ततोधिकम्, एतस्मिन् चरणे परिवारस्य शेषवयस्केषु सदस्येषु. विद्यार्थिषु चापि ध्यानं भविष्यति ।

कार्ययोजना[सम्पादयतु]

  • सामान्यतः १०००-१५०० परिवारयुक्तानां ३-४ ग्रामाणां देशस्य सर्वेभ्यः ग्रामीणक्षेत्रेभ्यः, अर्धनगरीयक्षेत्रेभ्यः च 'सब-सर्विस एरिया' (एसएसए) इत्यस्याः योजनायाः अन्तर्गततया अन्तर्भावनस्य योजना अस्ति । एतस्मिन् प्रस्तावे पूर्वोत्तरराज्येभ्यः अवकाशः प्रदत्तः अस्ति ।
  • प्रस्तावः अस्ति यद्, आगमिषु त्रिषु वर्षेषु प्रत्येककेन्द्रस्य व्यवहारार्हतां दृष्ट्वा २००० तः अधिकजनसङ्ख्याकेषु ७४००० अधिकेषु ग्रामेषु स्वावलम्बनाभियानस्य अन्तर्गततया व्यापारप्रतिनिधिभिः दृश्यन्ते । एतादृशेषु केन्द्रेषु पूर्णशाखायाः विकासः भविष्यति ।
  • सम्पूर्णे देशे सर्वे षल्लक्षं ग्रामाः 'सर्विस एरिया' इत्यनया योजनया सह योजयिष्यन्ते । तस्यां योजनायां प्रत्येकवित्तकोषाः 'सर्विस एरिया' इत्यस्मिन् अन्तर्भूतानां १००० तः १५००० परिवाराणां कृते निश्चितं वित्तकोषबिन्दुं निर्धारयिष्यन्ति । सर्वेषु क्षेत्रेषु वित्तकोषशाखाः भवन्तु इत्यपि प्रस्तावः अस्ति । वित्तकोशशाखाः इत्युक्ते यथा किञ्चन वित्तकोषकेन्द्रं नगरे भवति, तथैव भवतु इति । शाखारहितवित्तकोषाणाम् अन्तर्गततया नियततया व्यापारप्रतिनिधिमध्यस्थस्य सेवाः भविष्यन्ति । तासां सेवानां माध्यमेन सामान्यसुविधाः सर्वेभ्यः दातुं प्रयासः भविष्यति ।
  • योजनायाः कार्यान्वयननीतिः अस्ति यद्, वर्तमानवित्तकोषस्य यः प्रारूपः अस्ति, तस्य उपयोगं कृत्वा परिवारेभ्यः योग्या वित्तकोषसुविधा भवेदिति । ग्राम्यक्षेत्रेषु, नगरक्षेत्रेषु च एतावता येषां परिवाराणाम् एतस्याः योजनायाः अन्तर्गततया वित्तकोषलेखाः न सन्ति, तेषां कृतेऽपि अत्र प्रयासाः भविष्यन्ति । विस्तारकार्यस्य अन्तर्गततया ५०००० अतिरिक्तव्यापारप्रतिनिधीनां व्यवस्था, ७००० शाखानां, २०००० एटीएम-सुविधायाः अपि प्रस्तावः अस्ति ।
  • सर्वेषाम् अनुभवः अस्ति यद्, एषु वित्तकोषेषु सम्मर्दः न्यूनः भवति, तत्र अतिरिक्तव्ययः अधिकः भवति इति । एवं लाभार्थिनां लाभस्योपरि अपि प्रश्नार्थचिह्नं भवति । अतः एतस्याः योजनायाः व्यापकता अनिवार्या अस्ति ।
  • नवीने कार्यक्रमे सर्वासु सर्वकारीययोजनासु (केन्द्र/राज्य/स्थानीयनिकायेषु) वित्तकोषाधारितः एव आदानप्रदानव्यवहारः भवतु इति अपि प्रस्तावितम् अस्ति । एतस्यां योजनायाम् 'एलपीजी', 'डीबीटी' इत्येतयोः योजनयोः अन्तर्भावाय अपि प्रस्तावः विद्यते । ग्रामीणविकासमन्त्रालयेन प्रायोजितः महात्मा-गान्धी-नरेगा-कार्यक्रमः अपि एतस्याः योजनायाः अन्तर्गततया भविष्यति ।
  • योजनायाः कार्यान्वये विभागस्य सहायतायै कस्यचित् परियोजनाप्रबन्धनपरामर्शदातुः अपि साहाय्यं स्वीकरिष्यते ।
  • देहल्याम् अन्यराज्याणां राजधानिषु च एतस्याः योजनायाः सहसा एव कार्यान्वयं भविष्यति ।
  • कार्यक्रमस्य प्रगतिपत्राय जालस्थानम् अपि भविष्यति । विभिन्नेभ्यः पक्षेभ्यः तत्र सूचना भविष्यति । यथा - केन्द्रसर्वकारः, राज्यसर्वकारविभागाः, भारतीय-रिझर्व-बेंक इति संस्था, नाबार्ड, एनपीसीआई इत्यादीनां भूमिका परिभाषिता भविष्यति । ग्राम्यक्षेत्रेषु वित्तकोषस्य व्यापारप्रतिनिधीनां नियुक्तेः प्रस्तावः अस्ति ।
  • दूरसञ्चारविभागाय अनुरोधः कृतः अस्ति यद्, सम्पर्कविषये या कापि समस्या अस्ति, तस्याः समाधानाय प्रयत्नं करोतु इति । दूरसञ्चारविभागस्य अनुमानम् अस्ति यद्, भारतस्य ५.९३ लक्षेषु ५०००० ग्रामेषु एतस्याः योजनायाः कार्यान्वयम् अतीव कष्टकरं भविष्यति, कदाचित् एषा योजना तेषु ग्रामेषु कार्यान्विता नापि भवेत् ।

निष्पादनम्[सम्पादयतु]

२८ अगस्त २०१४ दिनाङ्के योजनायाः उद्घाटनदिने सम्पूर्णे भारते समस्तवित्तकोषैः अनुमानेन ६०००० शिबिराणि आयोजितानि । [४] तस्य परिणामस्वरूपं, योजनायाः प्रथमदिने एव १.५ कोटिः वित्तकोषलेखाः उद्घाटिताः । प्रधानमन्त्री एतस्य अभूतपूर्वस्य अवसरं, 'भारताय "वित्तीयस्वतंत्रतादिवस"त्वेन' समबोधयत् ।[५] २ अक्तूबर २०१४ पर्यन्तं पीएमजेडीवाई-योजनायां ५.२९ कोटिः लेखाधारकाः आसन् । तेषु ग्राम्यक्षेत्रात् ३.१२ कोटिः, नगरविस्तारात् २.१७ कोटिः आसन् । १.७८ कोटिषु लेखासु रुप्यक-पत्रम् अपि प्रकाशितम् । [६] केन्द्रशासितप्रदेशयोः, पुदुचेरी, चण्डीगढ इत्येतयोः, गुजरातराज्यस्य मेहसाणामण्डले, पोरबन्दरमण्डले च वित्तकोषीयसुविधायाः प्रावधानेन सह समस्तपरिवाराणां कृते पीएमजेडीवाई-योजनायाः अन्तर्गततया वित्तकोषीयलेखाः निर्मिताः । [६]

लेखाधारकेभ्यः सुविधाः [७][सम्पादयतु]

प्रधानमन्त्रिणः नरेन्द्रमोदिनः अतिमहत्त्वाकाङ्क्ष्याः एतस्याः योजनायाः आकर्षणं वर्धयितुं केन्द्रसर्वकारेण जनधनयोजनायाः अन्तर्गततया याः लेखाः उद्घाटिताः, तासां कृते विशेषसुविधाः उद्घोषिताः । हरियाणाग्राम्यवित्तकोषस्य क्षेत्रीयप्रबन्धकः आर्. एस्. शर्मा इत्येषः अवदत् यद्, जनधनयोजनायाः अन्तर्गततया ये धारकाः लेखाः उद्घाटितवन्तः, तेभ्यः नियमाः सरलाः कृताः । ते धारकाः यदि स्वलेखायां स्थितस्य धनस्य पृच्छाम् अपि करिष्यन्ति, तर्ह्यपि तद् लेखाव्यवहारत्वेन (Account Transaction) परिगणिष्यते । पूर्वं तु ये धारकाः लेखा-तः धनं स्वीकरिष्यन्ति, लेखायां धनं स्थापयिष्यन्ति वा चेदेव, तेषां तद् आदानप्रदानं लेखाव्यवहारत्वेन (Account Transaction) परिगण्यते स्म । केन्द्रसर्वकारेण नियमेऽस्मिन् शिथिलातायाः परिचयः दत्तः, यतो हि सर्वकारः अधिकाधिकेभ्यः भारतीयेभ्यः सुरक्षाकवचस्य सुविधां दातुम् इच्छति इति । अत्र उल्लेखनीयम् अस्ति यद्, लेखाव्यवहारस्य अवधिः ४५ दिवसानामेव आसीत्, सर्वकारः तं नियमं परिवर्त्य लेखाव्यवहारस्य अवधिं ९० दिनानाम् अकरोत् । अनेन शिथिलनियमेन अधिकानां लाभः भविष्यतीति सः अयोजयत् । एतस्यां योजनायां शून्य-लेखा, निःशुल्कं रूप्यकपत्रम्, अधिककर्षणलेखा-सुविधा इत्यादयः सुविधाः तदैव प्राप्यते, यदा लेखायां ४५ दिनेषु निश्चतधनराशेः निवेशः भवेत्, लेखायां समयानुसारं लेखाव्यववहारः भवेच्च । उक्ताः सर्वाः सुविधाः प्राप्तुं पूर्वं ४५ दिनानाम् अवधिः आसीत्, परन्तु तत्र परिवर्तनं कृत्वा केन्द्रसर्वकारेण ९० दिनानि घोषितानि । अतः अधिकाधिकाः जनाः एतस्याः योजनायाः लाभं स्वीकर्तुं शक्नुवन्ति ।

गिनिस-पुस्तके जनधनयोजनायाः समावेशोऽपि अभवत् । [८] जनधनयोजनायाः विषये नरेन्द्रमोदी स्वस्य मनोवार्ताकार्यक्रमे उद्घोषणाम् अकरोत् । योजनायां सहयोगं कर्तुं सः देशवासिभ्यः अभिनन्दनानि अपाठयच्च [९]

निवेशः[सम्पादयतु]

प्रधानमन्त्रिजनधनयोजनयाः साङ्ख्यिकी (६ जुलाई २०१६ पर्यन्तम्) (सर्वाः वित्तसङ्ख्याः कोटौ सन्ति)[१०]

क्रमः लेखानां सङ्ख्या रूप्यक

पत्रस्य

आहात्य

सङ्ख्या

आधारपत्रस्य

क्रमानुगुणम्

लेखायां धनम् % शून्यं-धनं यासु लेखासु
ग्राम नगराणि योगः
1 सार्वजिनिकक्षेत्रस्य वित्तकोषाः (Public Sector Banks) ९.८२ ७.७४ १७.५६ १४.६८ ८.८४ ३१४०९.४२ २५.६२
2 स्थानीयग्राम्यवित्तकोषाः

(Regional Rural Banks)

३.४२ ०.५६ ३.९८ २.७९ १.७२ ७०३१.१५ २१.१४
3 वैय्यक्तिकवित्तकोषाः

(Private Banks)

०.५१ .०३२ ०.८३ ०.७७ ०.३४ १४९८.३१ ३६.९८
योगः १३.७५ ८.६२ २२.३७ १८.२४ १०.७० ३९,९३८.८९ कोटिः (US$५.९३ बिलियन्) २५.२५

विज्ञापनानि[सम्पादयतु]

जनधनयोजनायाः प्रचाराय केन्द्रसर्वकारेण बहूनि विज्ञापनानि कृतानि । तेषु विज्ञापनेषु एकस्मिन् विज्ञापने शताब्देः महानायकत्वेन प्रसिद्धः अमिताभबच्चनः अपि विज्ञापनम् अकरोत् । [११] [१२] [१३] [१४] [१५]

गृहे गृहे एका वित्तलेखा, ( घर घर में एक बैंक खाता,)

भविताऽस्माकं भाग्यविधाता (बनेगा अपना भाग्यविधाता) ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. १.० १.१ "प्रधानमन्त्री सर्वेभ्यः वित्तकोषाधिकारिभ्यः वि-पत्रं प्रैषयत्". पत्र सूचना कार्यालय, भारत सरकार. 25 अगस्त 2014. आह्रियत 28 अगस्त 2014. 
  2. २.० २.१ "श्रीनरेन्द्रमोदी अद्य प्रधानमन्त्रिजनधनयोजनायाः शुभारम्भं करिष्यते". पत्र सूचना कार्यालय, भारत सरकार. 28 अगस्त 2014. आह्रियत 28 अगस्त 2014. 
  3. "PM 'Jan Dhan' Yojana launched; aims to open 1.5 crore bank accounts on first day". द इकोनॉमिक टाईम्स. 28 अगस्त 2014. आह्रियत 28 अगस्त 2014. 
  4. "Government to boost financial inclusion through Pradhan Mantri Jan Dhan Yojana". द इकोनॉमिक टाईम्स. 28 अगस्त 2014. आह्रियत 28 अगस्त 2014. 
  5. "PM 'Jan Dhan' Yojana launched; aims to open 1.5 crore bank accounts on first day". द इकोनॉमिक टाईम्स. 28 अगस्त 2014. आह्रियत 28 अगस्त 2014. 
  6. ६.० ६.१ "प्रधानमंत्री धन-जन योजना (पीएमजेडीवाई)". पत्र सूचना कार्यालय, भारत सरकार. 2 अक्टूबर 2014. आह्रियत 7 अक्टूबर 2014. 
  7. "संग्रह प्रतिलिपि". Archived from the original on 2021-03-03. आह्रियत 2016-08-17. 
  8. https://www.youtube.com/watch?v=0HzchJoFBgM
  9. https://www.youtube.com/watch?v=apqgUNW3r64
  10. "Pradhan Mantri Jan-Dhan Yojana". pmjdy.gov.in. Archived from the original on 2015-11-21. आह्रियत 2016-08-17. 
  11. https://www.youtube.com/watch?v=E7o8fvFYZ-w
  12. https://www.youtube.com/watch?v=NdL7TANcTW4
  13. https://www.youtube.com/watch?v=a3zoZu2N8UE
  14. https://www.youtube.com/watch?v=TJtPAU678t0
  15. https://www.youtube.com/watch?v=tDTyjM3eEDQ

अधिकवाचनाय[सम्पादयतु]

http://www.kotak.com/sites/default/files/pradhan_mantri_jan_dan_yojana_knowmore.pdf