प्रयागराज:
(प्रयाग इत्यस्मात् पुनर्निर्दिष्टम्)
प्रयागराज प्रयाग | |
---|---|
नगरम् | |
![]() यमुनासेतुः प्रयागस्य प्रातिनिध्यं करोति। | |
Nickname(s): प्रधानमन्त्रिणां नगरम् | |
Country |
![]() |
State | उत्तरप्रदेशः |
District | प्रयागराजमण्डलम् |
Founded | 1583 AD |
Government | |
• Type | Mayor–Council |
• Body | The Prayagraj Municipal Corporation |
• Mayor | Abhilasha Gupta |
• Commissioner of Police | Ram Chandra Yadav |
Area | |
• Total | ६३.०७ km२ |
Elevation | ९८ m |
Population (2011) | |
• Total | ५,९५९,७९८ |
• Rank | 35th |
• Density | १,०८७/km२ |
• Agglomeration Rank | ४०th |
Demonym(s) | Prayagraji |
Time zone | UTC+5:30 (IST) |
PIN |
211001-05 |
Telephone code | 91-532 |
Vehicle registration | UP-70 |
Sex ratio | 901 ♂/♀ |
Official language | हिन्दी |
Ethnicity | Hindu, Marwari, Bihari, Urdu |
Website | allahabad.nic.in |
|

जवाहरलालनेहरुवर्यस्य गृहम् आनन्दभवनम्
वाराणसीतः १३५ कि.मी. दूरे गङ्गायमुनासरस्वतीनां सङ्गमस्थानं त्रिवेणीसङ्गमः इति ख्यातः अस्ति । सरस्वतीनदी अत्र गुप्तगामिनी अस्ति । प्रयागः इति अस्य पूर्वनाम आसीत् । ब्रह्मा एव अत्र यागं कृतवान् इति पुराणेषु उल्लिखितम् । अकबरस्य काले प्रयागस्य अलाहाबाद् इति नाम आगतम् । अत्र सङ्गमे स्नानं पवित्रम् इति भारतीयाः भावयन्ति । द्वादशवर्षेषु एकवारम् अत्र कुम्बमेला इति उत्सवः प्रचलति । अत्र अक्बरः बृहत् भित्तीनां स्तम्भानां त्रयाणां महाद्वाराणां गोपुराणां च निर्माणं कारितवान् । दुर्गात् यमुनानदीवीक्षणम् अधिकानन्ददं भवति । भारतस्य स्वातन्त्र्यान्दोलने प्रमुखमस्थलम् आनन्दभवनम् आसीत् । अलाहाबादनगरे स्थितमेतत् इदानीं राष्ट्रियस्मारकमस्ति । दुर्गस्य महाद्वारस्य पुरतः अशोकस्तम्भः स्थापितः अस्ति ।