प्रयागराज:

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(प्रयागः इत्यस्मात् पुनर्निर्दिष्टम्)
प्रयागराज

प्रयाग
नगरम्
A well-lit structure with pink night-sky in the background
यमुनासेतुः प्रयागस्य प्रातिनिध्यं करोति।
Nickname(s): 
प्रधानमन्त्रिणां नगरम्
Country  भारतम्
State उत्तरप्रदेशः
जनपद प्रयागराज जनपद
Founded १५८३ एडी
Named for प्रयाग:
Government
 • Type मेयर-नगर आयुक्त
 • Body प्रयागराज नगर निगम
 • मेयर गणेश केसरवानी
 • पुलिस कमिश्नर राम चंद्र यादव
Area
 • Total ६३.०७ km
Elevation
९८ m
Population
 (२०११)
 • Total ५,९५९,७९८
 • Rank भारत में ३५
 • Density १,०८७/km
 • समुच्चय श्रेणी
४०
Demonym(s) प्रयागराजवासी
Time zone UTC+५:३० (भारतीय मानक समय)
पिन-कोड
२११००१-०५
दूरभाष कोड ९१-५३२
Vehicle registration यूपी-७०
लिंगानुपातः ९०१ /
आधिकारिक भाषा हिन्दी
जातीयता हिंदू, मारवाड़ी, बिहारी
Website प्रयागराज
आनन्दभवनम्
कुम्भमेलां प्रति प्रस्थिताः साधवः

वाराणसीतः १३५ कि.मी. दूरे गङ्गायमुनासरस्वतीनां सङ्गमस्थानं त्रिवेणीसङ्गमः इति ख्यातः अस्ति । सरस्वतीनदी अत्र गुप्तगामिनी अस्ति । प्रयागः इति अस्य पूर्वनाम आसीत् । ब्रह्मा एव अत्र यागं कृतवान् इति पुराणेषु उल्लिखितम् । अकबरस्य काले प्रयागस्य अलाहाबाद् इति नाम आगतम् । अत्र सङ्गमे स्नानं पवित्रम् इति भारतीयाः भावयन्ति । द्वादशवर्षेषु एकवारम् अत्र कुम्भोत्सवः इति उत्सवः प्रचलति । अत्र अक्बरः बृहत् भित्तीनां स्तम्भानां त्रयाणां महाद्वाराणां गोपुराणां च निर्माणं कारितवान् । दुर्गात् यमुनानदीवीक्षणम् अधिकानन्ददं भवति । भारतस्य स्वातन्त्र्यान्दोलने प्रमुखमस्थलम् आनन्दभवनम् आसीत् । अलाहाबादनगरे स्थितमेतत् इदानीं राष्ट्रियस्मारकमस्ति । दुर्गस्य महाद्वारस्य पुरतः अशोकस्तम्भः स्थापितः अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=प्रयागराज:&oldid=478071" इत्यस्माद् प्रतिप्राप्तम्