प्रवेशद्वारम्:भारतम्/उत्तमलेखाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

छत्रपतिशिवाजिमहाराज-सङ्ग्रहालयः

छत्रपतिशिवाजिमहाराजम्यूसियम् (मुम्बई) छत्रपतिशिवाजिमहाराजम्यूसियम् (वस्तुसंग्रहालयः ) इति प्रख्यातः वस्तुसङ्ग्रहालयः 20तमशतकस्य आरम्भे प्रतिष्ठापितः । मुम्बयीनगरस्य प्रतिष्ठितव्यक्तिभिः मुम्बयीसर्वकारस्य साहाय्येन वेल्स् राजकुमारस्य (प्रिन्स् आफ वेल्स्), भविनः इङ्ग्लेण्डसाम्राज्यस्य राज्ञः किङ्ग् जार्ज्-5 वर्यस्य च स्मरणार्थं निर्मितः एषः वस्तुसङ्ग्रहालयः । वस्तुसङ्ग्रहालये पुरातनचारित्रिकरचनानां गुप्तकालीयानां मौर्याणां च संग्रहः विद्यते । विदेशस्य संग्रहोऽपि वर्तते । इण्डस् व्यालि सिविलैझेषन् ‘कालस्य कुशलकलाः ‘भग्नावशेषाः (रेलिक्स्)’ पुरातनभारतस्य , गुप्तसाम्राज्यकालस्य, मौर्यसाम्राज्यकालस्य कलासंग्रहाः अत्र प्रदर्शिताः सन्ति ।

(अधिकवाचनाय »)